________________
पञ्चमः सर्गः]
[३३ ध्वस्तव्यस्तसमस्तपत्तिविभवो वाहत्वराविच्छुटकेश: क्लेशविसंस्थुलेन मनसा प्रम्लानवक्त्राम्बुजः । शङ्कः सोऽपि सहासतालममरैरालोक्यमानः क्षणादुत्तालः किल वस्तुपालसचिवात् त्रासं समासेदिवान् ॥१०८।। युग्मम् ॥ श्रीवस्तुपालसचिवादचिरात् प्रणष्टः शङ्खस्तथा पथि विशृङ्खलवाहवेगः। 5 तत्पृष्टपातभयभङ्गचित्तवृत्तिः श्वासं यथा भृगुपुरे गत एव भेजे ॥१०९।। अथ सचिवशचीशः स्वर्गिभिः स्तूयमानो दिवि भुवि च मनुष्यैः शोधिताजिप्रदेशः । मुदितपुरपुरन्ध्रीनेत्रनिष्पीयमानः कृतजयपरिरम्भः स्तम्भतीर्थं विवेश ॥११०॥ बद्धा तोरणधोरणी प्रतिगृहं प्रत्यट्टमुट्टङ्किता केतुश्रीः प्रतिवीथि कुङ्कमरसैः सिक्ता भृशं भूमयः । एतस्मिन् नगरे सरोरुहदृशां वक्रेषु गीतध्वनिः
प्रारोहद्विजयाजितां कलयति श्रीवस्तुपाले श्रियम् ॥१११।। इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये 15
शङ्खयुद्धवर्णनं नाम पञ्चमः सर्गः ॥ कृष्णं स्वस्मिन् सतृष्णं मम दयितमपि स्वैरिणी कीतिरेषा चक्रे तत् किं विरूपप्रतिकरणविधौ बालिशाऽहं किमस्मि । ध्यात्वेवान्तस्तदेतत्त्वयि समुपगतं कीर्तिकान्तश्रियाऽसौ वाणी द्वेष्टीति बद्धा पुनरिह भवता स्वैर्गुणैज॑त्रसिंह ! ॥
D:\chandan/new/bsnta/pm5\3rd proof