________________
10
पञ्चमः सर्गः]
[३१ कोऽपि ना नभसि कन्दुकवृत्त्या कोपिना करिवरेण निरस्तः । देवताभिरभितः किलितोऽभूदेव ताभिरनुरागपराभिः ॥८२॥ केनचित् क्षुरिकयाशु विदीर्णो दन्तवासनिहितेन भटेन । विस्फुरन्करिकरः क्षितिखण्डे खण्डिताहितुलनामुदवाप ॥८३॥ स्यन्दनेन करिणोन्नमितेन स्यन्दनी तमधिरुह्य सुखेन । तन्निषादिनिहतश्च सुखेनैवोच्चकैरपि दिवं प्रतिपदे ॥८४।। हस्तिना हतहयः स्वयमुच्चैर्दत्तफालमधिरुह्य तमेव । तत्पतिं भुवि निपात्य च सादी कोऽप्यजायत जवेन निषादी ॥८५।। सर्वतोऽपि मिलितैश्च रणोद्यद्रागराजिभिरभीकमनोभिः । कन्धरालुलितकेशकलापैः कुक्कुटैरिव भटैः समयोधि ॥८६।। कस्यचित्तदुचितव्यथितासोः स्वामिनि स्वमनृणं कलयित्वा । वैरिलूनशिरसो बत नृत्यन्न स्थिति युधि बबन्ध कबन्धः ॥८७।। वंशजेन धनुषाशु निरस्ताः कोटियुग्मकवता गुणिनापि । नैव सूत्कृतिमुचो न परेषां मार्गणा हृदयभेदमकार्षः ॥८८॥ सातपत्रमरिबाणविलूनैराननैः क्षितिभृतामुदयद्भिः । अग्रविद्रुमसितद्युतिपृष्ठोत्पातिराहुतुलना समवापि ॥८९॥ वस्तुपालसुभटेषुभिरुच्चैरातपत्रनिवहेषु समन्तात् । पातितेषु रिपुराजकमूनि श्येनमण्डलमवाप तदाभाम् ॥१०॥ शृङ्गकैरिव विहस्य गृहीतैरिक्तबाणधिभिरेव पिशाचाः । रौधिरेषु विदधुर्जलकेलिं निम्नभूतलगतेषु नदेषु ॥९१॥ रेजिरेऽश्रतटिनीषु तरन्तो वर्मिताश्वमयपोतनिषण्णाः । कोटिपात्रकलकुम्भकराः सांयात्रिका इव भटाः सचिवेन्दोः ॥९२॥ क्षेत्रसीम्नि सचिवेश्वरगृयैः शङ्खसैन्यमभितोऽथ विलूय । पातितोऽरिभटशीर्षसमूहः क्षोदितश्च कणशोऽश्वखुराग्रैः ॥१३॥ कोपतो युधि दशन्नधरौष्ठं शङ्गभूपतिरथ स्वयमेव । सोदरैः परिवृतः समसत्त्वैः वस्तुपालविजयाय चचाल ॥९४।। वस्तुपालसचिवस्य तदानीं वीरमप्रभृतयो नव वीराः । शङ्खबन्धुभिरमर्त्यपुरान्तस्तेनिरेऽधिगणना वसुनोऽपि ॥९५।।
25
D:\chandan/new/bsnta/pm5\3rd proof