________________
5
३०]
[वसन्तविलासमहाकाव्यम् ॥ काहलायमलकध्वनिदम्भादाजुहाव सुभटान् रणदेवी । स्वामिकृत्यमधिकृत्य समीयुस्तेऽपि तत्क्षणमुदायुधहस्ताः ॥६८।। भानुदीधितिकलाङ्कितभल्ला वर्मितोरुवपुषः शतशङ्ख्याः । राजपुत्रततयोऽधिगताश्च वस्तुपालसचिवं परिवत्रुः ॥६९।। अभ्यषेणयदथ प्रथितौजा वस्तुपालसचिवो रिपुराजम् । तर्जयन्निह पुरःस्थितिहेतोस्तर्जनीभिरिव केतुपटान्तैः ॥७०।। वाहिनी तरलकेतनवीचिः श्रीकरीकपटशैवलकूटा । फुल्लभल्लनलिना प्रतिकूलोत्पातिनी विरुरुचे सचिवेन्दोः ॥७१।। स्फारितस्फुरकफेनविवर्तो नतितोरुतरवारितिमीन्द्रः । उल्लसत्तुरगतुङ्गरङ्गः सैष सैन्यजलधिः प्रससार ॥७२॥ एत्य रोधसि महीसरितस्तं शङ्खसैन्यजलधिश्च रुरोध । विश्वमेतदखिलं च तदानीं प्राणसंशयमसंशयमाप ||७३।। दारुणो रणभरः क्षयकालस्यान्तिषद्दिविषदोघसमक्षम् । वस्तुपालसचिवेश्वरलाटस्वामिनोः प्रववृतेऽग्रबलानाम् ॥७४॥ पत्तिमभ्यपतदेव हि पत्तिर्वारणः करिणमश्वमथाश्वः । स्यन्दनो रथमिति प्रतिरूपद्वन्द्वयुद्धमजनिष्ट गरिष्ठम् ॥७५।। वीरगर्वगदितैर्हयहेषाडम्बरैः करटिबंहितवृन्दैः । स्यन्दनप्रकरचीत्कृतिजातैः काहलायमलशङ्खनिनादैः ॥७६।। आहतस्फुरफटत्कृतिखड्गाखड्गिझङ्कृतिधनुर्ध्वनिभिश्च । भट्टलोकतुमुलैः शरमालासूत्कृतैर्भुवनमेतदपूरि ॥७७।। युग्मम् ।। क्रोधवह्निरनुवेलममात्रं मन्त्रिलाटसुभटेषु दिदीपे । फूत्कृतिक्रमरणद्रणभेरीताम्रयन्त्रनलिकोत्थसमीरैः ॥७८।। वाजिनिष्ठुरखुरक्षतधात्रीधूलिजालकवलीकृतमूर्तिः । क्वाप्यनश्यदिव मण्डलभेदाशङ्कया दिनकरोऽपि तदानीम् ॥७९।। खड्गखण्डितसपत्नशिरोधिप्रंसिना युदजिरे रुधिरेण । छिन्नमूल इभकर्णमरुद्भिः सर्वतोऽपि खमनीयत रेणुः ॥८०॥ सम्मुखागतभटासिविलूनैर्दन्तिदन्तशकलैरुदयद्भिः । रेणुजालकमधिधु बलाकामण्डिताम्बुदपदं प्रतिपेदे ॥८१।।
15
20
25
D:\chandan/new/bsnta/pm5\3rd proof