________________
[२९
पञ्चमः सर्गः]
एति वैरिकटकं स्फुटमित्याकर्ण्य केचिदपमुद्रितकोपाः ।। प्रद्विषन्त इव नाम कराग्रोत्पीडनेन पिपिषुः कटकानि ॥५४॥ आलिलिङ्गरसियष्टिमिहैके निश्चुचुम्बुरसिधेनुमथान्ये । अस्तवंश्च भुजयुग्ममपि स्वं केपि सङ्गरमधित्वरमाणाः ॥५५॥ चर्चिताः सपदि चन्दनपङ्कः पूजितांसयुगलाः सुमनोभिः । वस्तुपालसचिवेन दुकूलैर्भूषिता मुमुदिरे वरवीराः ॥५६॥ देवतावसरनिर्मितिदीप्तो विप्रवेदमुदितो विदितौजाः । वासरादिसमये रणदीक्षामासराजतनयोऽयमुवाह ।।५७।। पर्युदस्य करदण्डमखण्डैः षट्पदैरपि चतुष्पदिकाभिः । वस्तुपालसचिवस्य तदानीं बन्दिनो विजयमङ्गलमूचुः ॥५८॥ स प्रताप इव गूर्जरभर्तुमूर्तिमानथ महेन्द्रमहौजाः । उच्चकैरुदयशैलमिवार्कोऽध्यारुरोह तुरगं सचिवेन्द्रः ॥५९।। वस्तुपालसुभटाः समकालं कालमूर्तय इवारिवधाय । कङ्कटान् जगृहुरुत्कटकोपाटोपजभ्रुकुटिहुकृतिभीमाः ॥६०॥ सङ्गराय सुभटाः प्रचलन्तः प्रेयसीजनमथो परिरभ्य । आमरं गुणमिव स्पृहयन्तस्तेनिरे तदधरामृतपानम् ॥६१॥ कामरागरणरागरसोद्यत्प्रीतिफुल्लवपुषोः परिरम्भे । कञ्चुकौ दयितयोः समकालं वायुहेतु डिति त्रुटतः स्म ॥६२॥ ये न भल्लकपरम्परिकाभिर्भेदलेशपदवीमुपयान्ति । कङ्कटाः कटरि रोमविकारैस्ते तदा बिभिदिरे सुभटानाम् ॥६३॥ मामपास्य चलितोऽसि रणश्रीसङ्गतौ रणरणोत्तरलस्त्वम् । काचिदेवमबलाश्रुनिपातं रुन्धती पतिमुवाच युयुत्सुम् ॥६४॥ सुप्रसादमधिपस्य सुवंशं चात्मनोद्य बत मा त्रपयेथाः । कापि वीरदुहिताऽऽत्मपतित्वान्मन्त्रयन्तमिति शिक्षयति स्म ॥६५।। एकतः समरतूर्यनिनादेनान्यतश्च दयितारुदितेन । कृष्टमानहृदयो न गृहेऽस्थान्निर्ययौ च समराय न कश्चित् ॥६६।। प्रेयसीस्तनतटोपहितश्रीखण्डमण्डनमुरः परिपश्यन् । कोऽपि कङ्कटमपास्य तदन्तर्धानश्रीरुरधियुद्धमचालीत् ॥६७॥
200
25
D:\chandan/new/bsnta/pm5\3rd proof