________________
पञ्चमः सर्गः]
[२७ तेन वीरधवलेन विहस्यादेश एव पुररक्षणहेतोः । दीयते स्म तव दास्यति देशं पुंविशेषविदुरः पुनरेषः ॥२६॥ संशयेन विवशीकृतचेताश्चेन्न चैनमिनमर्जयसि त्वम् । स्वीकृतेऽवनितलेऽत्र विधाता भूधवोऽयमधिकारिणमन्यम् ॥२७।। स्वर्णदामयमितायसमूर्तेर्यस्य वामचरणे विलुण्ठतः । मण्डलाधिपतयो विरुवन्ति द्वादशापि विदितं भुवनेऽदः ॥२८।। एकतस्त्रिदशमूर्तिभिरर्णोराजसूनुभिरुपेत्य विलग्नैः । मालवक्षितिधरं बत मध्ये कृत्य कृत्यविदुषाऽन्यत एव ॥२९।। श्रीभटेन बलिनैकतमेनोल्लोडिताद्यदिह विग्रहवाझैः । कालकूटमुदगाद् यदुसैन्यं तन्यवर्त्तयदयं ननु भीमः ॥३०॥ युग्मम् ॥ 10 यस्य खड्गलतया हतमाजौ हन्त वज्रमपि भङ्गमुपैति । तस्य शङ्खनृपतेः पुरतः कः स्थास्यतीति हृदि चिन्तय मन्त्रिन् ! ॥३१॥ तत् प्रयाहि सहसैव हि यावन्नैषि शङ्खनयनाध्वनि सङ्ख्ये । नश्यतोऽद्य वणिजस्तव लज्जाभाजनं भवि भविष्यति को न ॥३२॥ भासतेऽथ हितमप्यहितं ते तद्दढेन भवता भवितव्यम् ।
15 एष शङ्खनृपतिः समुपैति स्वैरमब्धिरिव लङ्घितसीमा ॥३३।। इत्युदीर्य पुरतः स्थितवन्तं दूतमेतमुपहूतरिपुश्रीः । मन्त्रिगोपतिरपीति विहस्याभाषत भृकुटिभीषणभालः ॥३४|| निर्विशङ्ककमिति जल्पसि तत्त्वं दूत रे भवसि नूतन एव । त्वन्मुखेन य इदं च मदग्रे प्राह साहसमहो तव भर्तुः ॥३५।। शङ्कभूपतिरयं मिलनायोत्कण्ठितो मयि यया किल रीत्या । तद्विधोऽहमपि तत्र तथा नौ मेलयिष्यति विधिः पुनरद्य ॥३६॥ मारवेषु जलदेष्विव भूपेषूदितेषु समुपैति यदीह । शङ्ख एष तदुपैतु तदुत्को व्यक्तमेष भुजगोऽस्ति ममासिः ॥३७।। यत्प्रवेशवशत: समयज्ञैराप्यते जगति राज्यमखण्डम् । तं प्रवेष्टुमियमस्ति समुत्का मामका विशिखधोरणिरद्य ॥३८।। चाहमाननृपतिस्तव देशं दास्यतीति भवता यदवाचि । किं विरूपमुपपन्नमिदं तद्ग्रन्थिरेष शकुनस्य निबद्धः ॥३९।।
200
25
D:\chandan/new/bsnta/pm5\3rd proof