SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २४] [वसन्तविलासमहाकाव्यम् ॥ किं ब्रूमो बहुधा मुधा वयममी घोरालधीलीलया ऽमुष्मिन् शासति गुर्जराधिपगिरा श्रीवस्तुपाले भुवम् । मारि: सारिषु नाम वारिषु जडप्रख्यातिरासीदृशं कुग्राहप्रसरः पयोधिषु तथा रोधो मुनीषु ध्रुवम् ॥५४॥ 5 इति सिद्धसरस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये मन्त्रिगुणवर्णनो नाम चतुर्थः सर्गः ॥ यातश्चेन्ननु यातु कल्पविटपी स्वर्गाद्रिदुर्गावनौ नैवायाति दृशोः पथि क्वचिदहो मा यातु चिन्तामणिः । तस्थौ कामगवी दवीयसि दिवो देशान्तरे तिष्ठतु मापठेऽस्ति यतः परोपकरणव्यग्रो वसन्तात्मजः ॥ 10 D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy