________________
[२३
चतुर्थः सर्गः]
दाशार्हस्य दशाप्येवमवतारानयं स्पृशन् । इदं मृषोद्यं चक्रे यन्न देवचरितं चरेत् ॥४०॥ दौस्थ्यदग्धानयं शास्त्रसदृशो दानवारिणा । प्रीणयन्न स्तुतः केन सदृशो दानवारिणा ॥४१॥ सप्तन्तुभिरस्येशेनामुना षड्गुणैः पुनः । वामौ नारिभुवि ख्यातौ स्थूलसख्यौ तथापि तौ ॥४२॥ यस्य तुष्टस्य रुष्टस्य विदुषां विद्विषामपि । धर्मकर्मणि धीरस्य दानकेलिकर: करः ॥४३॥ वीक्ष्य वक्षसि सानन्दमिन्दिरां कृतमन्दिराम् । स्पर्द्धयेव मुखाम्भोजं भेजे यस्य सरस्वती ॥४४॥ न कलङ्की विधुः किन्तु स्थगयित्वैनमञ्जसा । अनीकरजसा यः स्वमसपत्नं यशो व्यधात् ॥४५।। निजेनेवोष्मणा तृष्णापर: परयश:पयः । यत्प्रतापोऽपिबद्यत्तद्विन्दवो दिवि तारकाः ॥४६।। यस्याभिमुख्यमात्मैव भेजेऽसिप्रतिबिम्बितः । रणकेलिजुषः किन्तु द्विषो भूताः पराङ्मुखाः ॥४७।। प्रतापपावकं प्राप्तकाष्ठं यस्यारियोषितः । परितो दीपयामासुराशु निःश्वासमारुतैः ॥४८।। यबलाक्रान्तिलोलायां भुवि शैलाश्चकम्पिरे । दत्तारिनृपतिस्थानराजद्विष्टभयादिव ॥४९।। यदनीकरजोजालव्याकुलीकृतलोचनः । चक्रन्दानिमिषस्वामी ततः सङ्क्रन्दनः स्मृतः ॥५०॥ विष्णुलोकगताया यत्कीर्तेर्विश्रमितुं हरेः । श्रवसी विष्टरीभूते तेनासौ विष्टरश्रवाः ॥५१॥ यत्कीर्तिधेनोरुभयकर्णासक्तगुणस्थितिः । शम्भुरालानतां भेजे तेन स्थाणुरिति स्मृतः ॥५२॥ असिनभसि कृतोदयः प्रतापधुमणिरुदग्रशिरोमणोरमुष्य । रिपुनृपतियशोहिमाद्रिमभ्रङ्कषनो मङ्क्ष विलाययाञ्चकार ॥५३।।
D:\chandan/new/bsnta/pm5\3rd proof