________________
२२]
[वसन्तविलासमहाकाव्यम् ॥ द्विपाश्वोपायनींपनृपास्तं द्वीपिविक्रमम् । निवेश्य पोतपारीषु प्रेषितैरन्वकूलयन् ॥२६।। हस्तिनं च हयं चैकमैकमिन्द्रस्य दत्तवान् । वस्तुपालाय तु पयोराशिरेतान् पर:शतान् ॥२७॥ करालवालस्थितया नखांशुजलसिक्तया । यस्यासिलतया कीर्तिप्रसूनश्रीरसूयत ॥२८।। मोहादाक्रामतां प्राणापहारेषु पटीयसीम् । आचक्राम न कोऽप्युच्चैर्यदाज्ञां भुजगीमिव ॥२९।। श्रीकान्तेन समुद्रान्तर्दधताऽनिमिषात्मताम् । येन स्तेनद्रुहापास्तं निर्वेदत्वं स्वयम्भुवि ॥३०॥ विश्वं विश्वम्भराभारं गतपारं बभार यः । श्रीमानविष्वक्सेनोऽसौ सदा कमठतां दधत् ॥३१॥ वराहवपुषा मुख्यमण्डलायैकलीलया । जिष्णुना येन भुवने भ्रश्यन्ती भूः समुद्धृता ॥३२॥ हिरण्यकशिपूद्दामदानं स्वकरलीलया । अमुना नरसिंहेन विहितं जगतां हितम् ॥३३।। श्रीवामनतयाऽनेन विक्रमाक्रान्तरोदसा । अच्युतेन प्रभवता बलिबन्धो व्यधीयत ॥३४॥
ठारं व्यापार्य येनारिक्षत्रसन्ततेः । भूर्वर्णगुरुसाच्चक्रे रामरूपेण मन्त्रिणा ॥३५।। हरिसैन्यवता येन लक्ष्मणानुगतात्मना । रणे लङ्कापतिर्ध्वस्तो रामेण कविशाङ्गिणा ॥३६।। बलभद्रसपक्षश्रीर्वसुदेवाधिकप्रभः । योऽवधीद् द्विषतो द्वेषी शिशुपालमपि स्वयम् ॥३७।। हृषीकेशश्च्युतक्लेशो विशुद्धसकलस्थितिः । विजयी यो न्यधत्तान्तमान्तराणामपि द्विषाम् ॥३८।। समुद्गीर्णासिदण्डो यः खण्डिताशेषशात्रवः । हयारूढः कलिप्रान्ते कल्कीति कलितो जनैः ॥३९॥
20
25
D:\chandan/new/bsnta/pm5\3rd proof