________________
5
10
151
20
चतुर्थः सर्गः ॥
राज्यैकनाड्यां स सुरासुरनीतिविदोस्तयोः । राजा योगं समासाद्य विततान घनोदयम् ॥१॥ इन्द्रोपेन्द्राविव स्वर्गं चन्द्रादित्याविवाम्बरम् । तावलञ्चक्रतुरुभौ राज्यं चौलुक्यभूपतेः ||२|| द्विष्टकृष्टितया हस्तौ बहुश्रुततया श्रुती । दीर्घदर्शितया नेत्रे तौ राज्यस्य विरेजतुः ||३|| मुक्तामयौ सदावृत्तरोचितौ श्रवणोचितौ । रेजतुर्मन्त्रिणावेतौ राज्यश्रीकुण्डलाविव ॥४॥ रामलक्ष्मणयोः प्रीतिं नीतिं च गुरुशुक्रयोः । सूर्याचन्द्रमसोस्तेजस्तौ सारमिदमारतुः ॥५॥ तत्र मन्त्रियुगे व्यापिप्रतिमुद्रासिनाशना । जनैश्चतुष्करैवेति भूरनन्ता प्रगीयते ॥६॥ न्यायधौरेयता धर्मप्रीतिबन्धः प्रवीरता । तयोरद्वैतमेतानि रामलक्ष्मणयोरिव ॥७॥ तेजांसि पालयंल्लक्ष्मीहर्म्ययोरसिधर्मयोः । तेज:पालः स्वनामैतच्चरितार्थमसूत्रयत् ॥८॥ निरस्तदूषणो ज्येष्ठे यस्य भक्ति वितन्वतः । अजातशक्तिभेदस्य कथं स्याल्लक्ष्मणः समः ||९|| विनतानन्दनस्यास्य लसतो गोपतेः पुरः । सदाचरणरम्यस्यारुणस्तुल्योऽस्तु वा कुतः ॥१०॥ पूजाभाजस्त्रयस्त्रिंशद्देवकोटीर्वितन्वतः । अकठोरकरस्यास्य तुल्यः कथमिवार्यमा ॥ ११ ॥