________________
तृतीयः सर्गः ]
सोमस्ततः सोमसमः समस्तजगज्जनस्तोमसमीहितोऽभूत् । देवेषु देवो जिन एव यस्य नाथेषु सिद्धाधिप एव नाथः ॥५५॥ वाचामधीशेन कृतान्तिकेन प्रीतात्मना यस्य यशः प्रशस्तिम् । विधिलिलेखाम्बरपट्टिकायां नक्षत्रमालाक्षरमण्डलीभिः ॥५६॥ सीतामशीतांशुकुलप्रवीर इवैष नान्योऽकृतधर्मभङ्गः । अलक्ष्मणाङ्गीकृतगीरविश्वामित्रो मनीषी बत पर्यणैषीत् ॥५७॥ ततोऽश्वराजद्युतिकीर्त्तिपूरततोऽश्वराजस्तनयो बभूव । मनीषितां गूर्जरनिर्जरेन्द्रमनीषितां प्राप य एक एव ॥५८॥ स्वमातरं यः किल मातृभक्तो वहन्प्रमोदेन सुखासनस्थाम् । सप्तप्रभादृप्तयशास्ततानोज्जयन्तशत्रुञ्जयतीर्थयात्राः ॥ ५९॥ कूपानकूपारगभीरचेता वापीरवापी सरसीरसीमा । प्रपाः कृपावानतनिष्ट देवसौधान्यसौ धार्मिकचक्रवर्ती ॥६०॥ यत्कीर्त्तिसिन्धोः कुमुदाकरत्वममी भजन्ते दिवि तारकौघाः । कल्लोलमालीयति चन्द्रिकासौ डिण्डीरपिण्डीयति शीतरश्मिः ॥ ६१॥ स तारकीर्त्तिं सुकुमारमूर्त्तिं कुमारदेवीमिह पुण्यसेवी । किलोपयेमे द्रुतहेमगौरीमूरीकृताशेषजनोपकारः ॥६२॥ श्रीमानिहास्ते पुरि वस्तुपालः श्रीतेजपालश्च सुतौ तदीयौ । ययोरभूदग्रज एकमल्लः श्रीमल्लदेवः कलिमल्लसङ्के ॥६३॥ तमोपहारप्रकृती विवस्वच्चन्द्राविवोर्व्यामिह यौ विभातः । तयोश्चिरं विश्वधुरं निवेश्य सुखं स्वयम्भूरिव मानय त्वम् ॥६४॥ स्वप्नान्तरेतत्पुरतः क्षितीन्दोर्निवेद्य सा गूर्जरराज्यलक्ष्मीः । यथागतं क्वापि जगाम सोऽपि निद्रां जहौ द्रागरविन्दनेत्रः ॥६५॥ स्वप्नार्थमर्थिप्रतिपादितार्थः कुर्वन् हृदि प्रीतिपरः पुरस्तात् । प्रातः क्रियां शक्रसमः समाप्य स मानदः सम्मदमाससाद ||६६॥ पुम्भिः प्रधानैर्नृपतिप्रधानमजूहवत्तावथ सादरं सः । समेतयोस्तत्क्षणमेतयोश्च दृष्ट्वा मुखं प्रीतमना बभूव ॥६७॥ उपायनं तावनपायशक्तेः पुरोऽस्य विज्ञातविधी विधाय । प्रणेमतुः पुञ्जितहारयष्टी पुष्टीकृतस्यारिनृपोपदाभिः ॥६८॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof
[ १७
5
10
15
20
25