________________
5
10
15
20
25
१६]
तदङ्गजः सङ्गरसङ्गरङ्गकृतारिभङ्गस्मरचङ्गदेहः । अजायत श्रीगिरिशप्रसादप्रासादलीलो लवणप्रसादः ॥ ४१ ॥ चौडो न चूडाभरणं बभार न केरलः केलिमलञ्चकार । न पाटवं लाटपतिलिलेश न मालवीयो निलयं विवेश ॥ ४२ ॥ राधाधिनाथो दृढतां शुशोष हूणश्च तूर्णं प्रणयं मुमोच । अन्ध्रो महीरन्ध्रमहीनमस्थात् काञ्चीपतिः श्रीवरमप्यपास्थात् ॥४३॥ न कौङ्कणः पक्वणमुत्ससर्ज न जाङ्गलो माङ्गलिकैर्जगर्ज । पाण्ड्यो न पिण्डग्रहणं चकार न कुन्तलः कुन्तलमुद्दधार ||४४|| वङ्गः कुरङ्गप्लुतिमालिलिङ्ग समाददे नैव कलिं कलिङ्गः ।
चैद्यो निवेद्योऽपि तथादृशोऽभूद्यज्जैत्र भेरीषु विराविणीषु ॥ ४५॥ चतुर्भिः कलापकम् ॥ श्रीवीरपूर्वो धवलः क्षितीन्दुरस्याभवत् सूनुरनूनतेजाः । नासीरवीरप्रकरासिनीरनिमज्जदूर्जस्वलवैरिवर्गः ॥४६॥ यत्कीर्त्तिगौर्येण मिथोप्यलक्ष्यौ गौरीगिरीशौ दिवि गौरकान्ती । करप्रपञ्चैर्मिलितौ वियोगभीत्यार्द्धनारीश्वरतामुपेतौ ॥४७॥ भूपाणपट्टो रणपट्टिकेव यस्य स्फुरत्पुष्करकोटिकूटात् । हताहतानामवनीपतीनां निक्षेपकोद्धारलिपिं बभार ॥४८॥ यः शात्रवक्षोणिभृतां प्रचण्डदोर्दण्डकण्डूं शमयाम्बभूव । उच्छेदयामास च मण्डलानि स राजवैद्यो वचसामपन्थाः ॥४९॥ बभार भूभारमपारसारः सदैकतः श्रीलवणप्रसादम् । तमन्यतो यः कलयाञ्चकार वीरं स्वनामप्रतिमप्रवृत्तेः ॥५०॥ स क्षोणिसुश्रोणिधवं स्वराज्यचिन्तायकं कञ्चन कर्त्तुकामः । कदाचिदागत्य निशि प्रसुप्तः स्वप्ने समाभाष्यत राज्यलक्ष्म्या ॥५१॥ हे वीर ! वैरिव्ययधीर मन्त्रिचिन्ताचयं चेतसि सञ्चिनोषि । एषाऽस्म्यहं गूर्जरराज्यलक्ष्मीरेतं विनेतुं भवतः समेता ॥५२॥ आसीत् पुराऽसीमवसूदयेन विसूत्रिताशेषतमाः क्षमायाः । प्राग्वाटनाम्नोन्वयनीरजस्य चण्डद्युतिश्चण्डपनामधेयः ॥५३॥ चण्डप्रसादस्तनयोऽस्य जज्ञे जिनप्रसादप्रसरोजितश्रीः । यत्कीर्त्तिसिन्धोरिव चक्रमिन्दुर्मुक्ताफलानीव च तारकाणि ॥५४॥
[ वसन्तविलासमहाकाव्यम् ॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof