________________
तृतीय सर्गः ॥
101
कश्चित्पुरा दानवदनविश्वत्राणाय नारायणवत्पयोधेः । स्वयम्भुसन्ध्याचुलुकादुदस्थाद्वीरो विकोशासिविहस्तहस्तः ॥१॥ चौलुक्यनामा कमठेन्द्रखट्वामहाहितूलीतलसन्निविष्टाम् । स दैत्यरक्तासवपानमत्तामाधाय भूमीसुमुखीं सिषेवे ॥२॥ तद्वंशदुग्धोदधिशीतरश्मिरस्मिन् पुरे पार्थिवमौलिरत्नम् । श्रीमूलराजो रिपुहृत्कुकूलं दिगन्तकूलङ्कषकीर्तिरासीत् ॥३॥ मरन्दवक्षःस्थमहीपतिं यः पुष्पाङ्गजन्मानमुदारसारः । लक्ष्यीचकार स्वशिलीमुखानां जैत्रः क्षितौ चैत्र इवावतीर्णः ॥४॥ चतुर्युताशीतिमितानि भूपतेर्यत्र शीतद्युतिमण्डलानि । यद्वाहुराहुस्तरलासिपट्टजिह्वः समित्पर्वणि चर्वति स्म ॥५॥ श्रीसोमनाथः प्रतिसोमवारयात्रेद्धशेषाहिरयोऽस्य तुष्टः । दुरुत्सहानामपि भूपतीनां जयेषु भेजे सहकारिभावम् ॥६।। उद्धूमकेशं पदमग्नमग्निमेकं विषेहे विनयैकवश्यः । प्रतापिनोऽन्यस्य कथैव का यद्विभेद भानोरपि मण्डलं यः ॥७॥ तस्याङ्गजः स्वर्गजशुभ्रकीर्तिदिगन्तसङ्गीतयशा रसायाम् । चण्डासिदण्डक्षतवैरिमुण्डश्चामुण्डराजः प्रभुतामवाप ॥८॥ भिन्नेभकुम्भोत्थमसौ यदीये संसक्तमुक्ताफलजालमाजौ । रराज वैरिव्रजमज्जनोत्था धाराम्भसो बुबुदमण्डलीव ॥९॥ ततो जगज्झम्पन इत्युदात्तकीर्तिः स्वयं भूमिमिवावतीर्णः । श्रीवल्लभो वल्लभराजनामा बभूव भूपः कुसुमेषुरूपः ॥१०॥ यस्य द्विषद्भूपतिवारवारविलासिनीनिःश्वसितानिलेन । सिता पताकेव जगत्त्रयैकप्रासादमौलौ नरिनति कीर्तिः ॥११।। ततोऽभवद् दुर्लभकीतिरस्याः पतिर्भुवो दुर्लभराजदेवः । सेवानमद्राजकमौलिमाल्यमधूदकस्नातपदारविन्दः ॥१२॥
15
D:\chandan/new/bsnta/pm5\3rd proof