________________
द्वितीयः सर्गः ]
दन्दह्यमानागरुधूपधूममालिन्यभीत्येव गवाक्षमार्गैः । चित्राणि चित्राश्मयूखमालामिषेण यत्राशु बहिः प्लवन्ते ||२७|| यत्रानुरात्रं किल निष्कलङ्काः सुचारुचन्द्रोपलचन्द्रशालः । प्रतिस्फलच्चन्द्रकलङ्कभीतिभृतो रुदन्तीव गलज्जलौघैः ॥२८॥ सूर्यातपोद्योतितमह्नि वह्निं सूर्याश्ममय्यो गृहशालभञ्ज्यः । सङ्क्रान्तदोषाकरलक्ष्मदोषविशुद्धिहेतोरिव साधयन्ति ॥२९॥ निबद्धनीलाश्ममयूखजालयवाङ्कुरग्रासधियाऽवतीर्णैः । क्रीडामृगैर्यत्र वधुमुखेन्दुमृगैरिवाराजि गृहाजिरेषु ||३०|| यत्र द्विजानां पतिरेति रत्नगृहाजिरेषु प्रतिबिम्बदम्भात् । वधूरिव प्रार्थयितुं मुखेन्दुलावण्यलक्ष्मीलवहन्तकारम् ॥३१॥ कुशीमिवाङ्कं कलयन्निशीन्दुर्यत्र प्रतिच्छन्दतया मणीनाम् । भित्त्वैव भित्तीः प्रविशत्यसूर्यम्पश्याङ्गनास्यद्युतिचौर्यहेतोः ॥३२॥ विशालशालावलभीन्द्रनीलविभाभरैर्यत्र विभावरीशः । विच्छायतामेति पुराङ्गनानामिवाननैर्लुण्ठितकान्तिकोशः ॥३३॥ सौधांशुधौतस्य मृगं सुधांशोः स्त्रीगीतिगीर्लुब्धमिवोपलब्धुम् । यत्र प्रतिच्छन्दमिषेण रत्नधिष्ण्येषु धिष्ण्यानि समापतन्ति ||३४|| स्वचन्द्रशालावलभीन्द्रनीलविभान्धकारेष्वनिकारवत्सु । यत्कामिनः स्वर्गवराङ्गनाभिः समं तदभ्यर्थनया रमन्ते ||३५|| सहंसकैः सारसनादरामैर्महोर्मिकाकङ्कणहारिभिश्च । स्त्रैणैर्यदन्तःसदनानि भान्ति बहिर्नदीनां पुलिनानि वातैः ॥ ३६ ॥
[ ११
ताडङ्कचक्रस्तनगोलवेणीकृपाणदोर्दण्डकटाक्षबाणाः ।
भ्रूचापवत्यः स्मरवीरशस्त्रशालायितं बिभ्रति यत्र बालाः ||३७|| रुणद्धि यस्मिन् परलोकवीक्षां पयोधिवेलाविपुलो नितम्बः । समुन्नतं गोत्रमधः करोति वक्षोजभारः पणकामिनीनाम् ॥३८॥ स्वप्नकृतोऽयं श्लोकः ॥ अनन्तरत्नौषधीभिर्यदट्टैर्विभाति कूटैरिव रत्नसानुः ।
यदन्तरालेषु लसन्ति राजपथा रथाध्वान इवोष्णरश्मेः ॥३९॥ सीमन्तभृद्राजपथैर्जटाभृत्कुटावलीभिः कलितं च राज्ञा । प्रकारशेषाहितपरीतमुर्वीरूपस्य मूर्द्धेव यदष्टमूर्तेः ॥४०॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof
5
10
15
20
25