________________
10
८ ]
[वसन्तविलासमहाकाव्यम् ॥ अन्यत्र पाणौ विकचारविन्दसमापतद्धृङ्गविघट्टनेन । वीणां रणन्तीं नमतोऽनुवेलं निवेदयन्तीमिव धारयन्ती ॥६८॥ विद्यात्रयीसर्वकलाविलाससमग्रसिद्धान्तरहस्यमूर्तेः । वाग्वीरुधः कन्दमिवेतरस्मिन् हस्ताम्बुजे पुस्तकमादधाना ॥६९।। सारस्वतध्यानवतोऽस्य योगनिद्रामुपेतस्य मुहूर्तमेकम् । स्वप्नान्तरागत्य जगत्पुनाना श्रीशारदा सादरमित्युवाच ॥७०॥ त्रयोदशभिः कुलकम् ।। हे वत्स ! सारस्वतकल्पक्लृप्तरेतैरलं ध्यानविधानयत्नैः । आबाल्यतः सम्भृतयाऽतिमात्रं भक्त्यैव ते तोषमुपागतास्मि ॥७॥ यथा पुराऽऽसन् किल कालिदासमुख्या मनीषानिधयः कवीन्द्राः । ममौरसी भक्तिवशीकृतात्मस्तथासि वत्स त्वमपि प्रसूतिः ॥७२॥ इत्थं स वात्सल्यमतुच्छमिच्छानुरूपमल्पेतरतुष्टिपुष्टम् । उदीर्य देव सपरिच्छदाऽपि गिरोऽधिभूः क्वापि तिरोबभूव ॥७३॥ सोऽहं सरस्वत्यसमप्रसादसम्पादितानल्पकवित्वरीतिः । काव्यं सुधास्वादुरसं वसन्तविलासमित्येतदुदाहरामि ॥७४।। श्रीवस्तुपालाङ्गभुवो नवोक्तिप्रियस्य विद्वज्जनमज्जनस्य । श्रीजैत्रसिंहस्य मनोविनोदकृते महाकाव्यमुदीर्यतेऽहो ७५। नले च रामे च युधिष्ठिरे च वशीकृता यैः कवयो गुणास्ते । श्रीवस्तुपाले स्म वसन्ति सम्प्रत्यतस्तदीयं कवयामि किञ्चित् ॥७६।। साम्राज्यं यदशिश्रियद्भुवि रणे यद्वैरिणोऽदुद्रवद् यद्रव्यौघमशुश्रवद्गुरुरणाधीनेषु दीनेषु च । यत्पुण्यस्थितिमुच्चकैर्व्यरचयद्विश्वे वसन्तः कृती तद्भूमोऽस्य गुणैः प्रविश्य हृदयं येनोपरुद्धा वयम् ॥७७।। इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
प्रस्तावनासर्गः प्रथमः ॥ 25 पृथ्व्या मेरुमहीधरस्य पयसा पीयूषपाथःपते
स्तेजोभिः परमात्मनश्च मरुता कल्पद्रमालीभवा । आकाशेन च पाञ्चजन्यकहरस्यैतैरुपात्तैर्महद्भूतैः पञ्चभिरेष पङ्कजभुवा श्रीजैत्रसिंहः कृतः ॥
15
20
D:\chandan/new/bsnta/pm5\3rd proof