________________
[७
प्रथमः सर्गः]
पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥५४॥ अधीतविद्यं तमथ क्रमेण समारुरुक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन् पदे श्रीहरिभद्रसूरिः ॥५५।। चौलुक्यभूपालकिरीटपद्मरागारुणोद्योतितपादपद्मः । निच्छद्मविद्याकुलसद्म पद्मादित्यस्तदध्यापयिता बभूव ॥५६।। वादीभपञ्चाननदेवसूरिंगच्छैकदुग्धोदधिशीतरश्मिः । मुनीन्दुरस्योदयसूरिनामा बभूव सारस्वतमन्त्रदाता ॥५७।। अथैकदा विश्वविहङ्गवंशोत्तंसेन हंसेन समुह्यमाना । भासां भरैः सम्भृतशारदाभ्रशुभैः ककुब्भासमदभ्रयन्ती ॥५८।। तुषारभासाऽऽतपवारणेन विराजिताऽऽकारवतीव राका । संवगिता स्वगिवधूभिरारात्ताराभिराराद्धमुपागताभिः ॥५९॥ स्वर्वारनारीधुतचामरालीमिलन्मरालीकुलसङ्कलश्रीः । गॉव मूर्ताऽनिलनतितोमिचलानि चेलानि समुद्वहन्ती ॥६०।। नितान्तमन्त्याक्षरिकानवद्यैः पद्यैश्च गद्यैश्च नवोक्तिहृद्यैः । अनुक्रमेणोभयपार्श्वगाभ्यां संस्तूयमाना शिवकेशवाभ्याम् ॥६१।। मुरारिनाभीनलिनान्तरालनिलीनमूर्तेरलिनिर्विशेषम् । आकर्णयन्ती श्रुतिमुञ्जकुञ्जसमानि सामानि चतुर्मुखस्य ॥६२॥ कण्ठाहिफुङ्कारविमिश्रशुण्डासुङ्कारचित्रीकृतचीत्कृतानि । सुचारुचारीणि सुहस्तकानि गणेशनृत्यानि विलोकयन्ती ॥६३।। वीणाक्वणाकृष्टमृगानुरोधान्मृगाङ्गमायातवमिवाधिशीर्षम् । छत्री दधानस्य सुधाशनर्षेः स्फीतानि गीतानि विचारयन्ती ॥६४।। सुरासुरैः स्वस्वमनोमतार्थोपलम्भसंरम्भकृताभियोगैः । तीरावनीकल्पितधोरणीकैः क्षीरोदवेलेव निषेव्यमाणा ॥६५॥ शरत्कुहूधिष्ण्यसमूहगौरामेकत्र हस्ते स्फटिकाक्षमालाम् । दातुं नतेभ्यः कवितालतायाः सुबीजराजीमिव धारयन्ती ॥६६।। करे परस्मिन् प्रणतार्तलोकदारिद्मकन्दैकनिषूदनाय । प्रसह्य बन्दीकृतपद्मवासानिवासमम्भोरुहमुद्वहन्ती ॥६७।।
20
25
D:\chandan/new/bsnta/pm5\3rd proof