________________
[ वसन्तविलासमहाकाव्यम् ॥ यथा तथा वाऽस्तु कथा रसोऽत्र श्रोत्रप्रियः स्यात् कविताविशेषात् । कान्तोदिता वागसमञ्जसापि रसायनं कर्णकुशेशयानाम् ॥४०॥ कुर्वन्कवीन्द्रः कवितामतीन्द्रपात्रं कथामात्रमुपाददीत । न शर्करा बन्धमुपैति तावद्यावन्न मध्ये निहिता शलाका ॥४१॥ उदूढलक्ष्मीकममूढपौरमितोऽस्ति मोढेरकनामधेयम् । पुरं पुरा विश्वसृजा त्रिलोकीशिलानिवेशे विनिवेशितं यत् ॥४२॥ लिलेखिषुः सृष्टिलिपि विधाता मूर्ति निजां कुण्डलिनी विधाय । यन्निर्ममे बिन्दुमिवेन्दुमौलिदैत्यारिमूर्ती च तदस्तरेखा ॥४३॥ सारैरुदारैः परमाणुभिर्यत्पुरं विरञ्चिः पुरतो विधाय । ततोऽवशिष्टैर्जगदप्यशेषं यथाविशेषं घटयाञ्चकार ॥४४।। स्थानाद् द्विजानामुपभोग्यसारादतोऽस्ति जातः प्रसृतोरुशाखः । श्रीमोढनामोढसुपर्ववंशो वंशावतंसो जगतीतलस्य ॥४५।। सुधाभुजो वा वसुधाभुजो वा यज्जन्मिनो वा ध्रुवमन्तरेण । श्वेतातपत्रं सितचामरे च पारं लभन्ते न कथञ्चनापि ॥४६।। तत्राभितस्त्रातसमस्तदीनजनो जिनोपज्ञरहस्यवेदी । पुंरत्नमासीद् गुणरत्नजन्मधरा धरादेव इति प्रतीतः ॥४७॥ श्रीमोढवंशोदयशैलभानोर्यस्मादवाप्याशु वसु प्रभूतम् । वनीपकानां करकेरवाणि सङ्कोचमापुः प्रभृतानि तानि ॥४८॥ यदा ययुस्तं विधिवत् सपर्यामात्तुं समस्तान्यपि दर्शनानि । तद्वेद्मि तस्मिन् कलिकालदोषैरदूषिते नित्यमुवास धर्मः ॥४९।। सुतीर्थयात्रागमनार्थिसार्थोपकारसत्कीर्तनकल्पनाभिः । यदीयस्तोकान्यपि धर्मकर्मक्षमं रमन्ते स्म गृहाजिरेषु ॥५०।। दरिद्रलोकार्तिदवाम्बुदस्य कान्ताऽभवद्विद्युदिवास्य विद्युत् । सन्मार्गमुद्योतयति स्म सद्यो या देहिनां दुर्दिनमाक्षिपन्ती ॥५१॥ पित्रोः पदोपास्तिविधौ सदोजा मुञ्जालनामाजनि तत्तनूजः । संसारमालोकयति स्म योऽमुं जालस्वरूपं निवसन्गृहेऽपि ॥५२॥ समाहितः श्रीहरिभद्रसूरिगुरोगिरोपात्तविवेकसम्पत् । कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥५३।।
D:\chandan/new/bsnta/pm5\3rd proof