SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वस्तुपालसुकृत्यप्रशंसा धर्मः शर्मनिबन्धनं तनुमतां धर्मः कुकर्मद्रुमप्लोषे तत्क्षणमाशुशुक्षणिरिति श्रुत्वा गुरूणां गिरः । तत्तस्य स्थितये वसन्तसचिवः पृथ्व्यामथाकारयद्धर्मस्थानततिं पुरेषु गिरिषु ग्रामेष्वरण्येषु च ॥ प्रत्यद्रि प्रतिपत्तनं प्रतिपुरं श्रीवस्तुपालः कृती धर्मस्थानपरम्परां यदकरोत् तद्युक्तमूहामहे येनैतद्ध्वजहस्तसाटकमरुद्वीचिं विना कः क्षमस्तत्कीर्त्तेर्भुवनभ्रमश्रममपाकर्त्तुं समन्तादपि ॥ आशाराजसुतेऽत्र दुर्युगमहाकल्पे समुज्जृम्भिते मर्यादामवधूय कीर्त्तिजलधिः क्षोणीमुदप्लावयत् । तत्तत्कारितचारुचैत्यपटलीचञ्चत्पताकापटव्यूहव्याजवपुः पिपर्त्ति गगनाभोगं यदूर्मिव्रजः ॥ [ वसन्तविलास - सर्ग १४ / श्लोक १-२-३]
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy