________________
परिशिष्टम्
[२] श्रीवस्तुपाल-तेजःपालप्रबन्धः ॥
[ मेरुप्रभसूरिकृतप्रबन्धचिन्तामण्यान्तर्गतः] अथ प्रकृतमन्त्रिणो जन्मप्रबन्धं स्तुम:-कदाचिच्छ्रीमत्पत्तने भट्टारकश्रीहरिभद्रसूरिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विधवातीव रूपवती [बाला] मुहुर्मुहुर्निरीक्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष । तद्विसर्जनानन्तरं मन्त्रिणानुयुक्ता गुरव इष्टदेवतादेशाद् 'अमुष्याः कुक्षौ सूर्याचन्द्रमसो विनमवतारं पश्यामः । तत्सामुद्रिकानि भूयो भूयो विलोकितवन्तः' इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् । क्रमात् तस्या उदरेऽवतीर्णौ तावेव ज्योतिष्केन्द्राविव वस्तुपालतेज:पालाभिधानौ सचिवावभूताम् ।
अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायाभ्यर्थ्यमानः प्राक् स्वसौधे तं सपत्नीकं भोजयित्वा श्रीअनुपमा राजपत्न्यै श्रीजयतलदेव्यै निजं कर्पूरमयताडङ्कयुग्मं कर्पूरमयो मुक्ताफलसुवर्णमयमणिश्रेणिभिरन्तरिताभिनिष्पन्नमेकावलीहारं प्राभृतीचकार । मन्त्रिणः प्राभृतमुपढौकितं निषिध्य निजमेवं व्यापारं समर्पयन् 'यत्तवेदानीं वर्तमानं वित्तं तत्ते कुपितोऽपि प्रतीतिपूर्व पुनरेवाददामि' इति अक्षरपत्रान्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्बन्धिनं पञ्चाङ्गप्रसादं ददौ ।
अकरात् कुरुते कोशमवधाद् देशरक्षणम् ।
भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः ॥ निखिलनीतिशास्त्रोपनिषन्निषण्णधीः स्वस्वामिनं वर्द्धयन् भानूदये कालपूजया विधिवच्छ्रीजिनमर्चित्वा, गुरूणां चन्दनकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनादनु यथावसरप्रत्याख्यानपूर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति । मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मुञ्जालनामा महोपासकस्तदङ्गलेखकोऽवसरे रहसि पप्रच्छ-स्वामिनाऽहमुखे शीतान्नमाहार्यते किं वा सद्यस्कम्' इति पृच्छन्तं मन्त्रिणा ग्राम्योऽयं इति द्विस्त्रिरवधीर्य कदाचित् क्रोधानुबन्धात् पशुपाल इत्याक्षिप्तः । स धृतधैर्य 'उभयोः कश्चिदेकतरः स्यादित्याभिहिते तद्वचश्चातुरीचमत्कृतचित्तेन मन्त्रिणा 'अनधिगतभवदुपदेशध्वनिरहम् , तद्विज्ञ ! यथास्थितं विज्ञप्यताम्' इत्यादिष्टः स वाग्मी प्रोवाच-यां रसवतीमतीव रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राक्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मन्ये । किं चेदं मया गुरोः सन्देशवचनमाविष्कृतम् , तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधार्यताम्' । तेनेति विज्ञप्तः श्रीतेजःपालनामा मन्त्री कुलगुरुभट्टारकश्रीविजयसेनसूरीणामभ्यर्णमागतः । गृहिधर्मविधि
D:\bsnta-p.pm5\2nd proof