SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [१] श्रीवस्तुपालप्रबन्धः ॥] [९९ द्वीपबेटपत्तनेषु प्रत्येकं बभ्राम । धनमकृशं मिलितम् । एवं सौराष्ट्रजयं कृत्वा समन्त्री राणो धवलक्ककं प्राविक्षत् । उत्सवा उत्सवोपरि परिपुस्फुरुः । तत्र प्रस्तावे चारणेन दोधकपादद्वयमपाठि "जीतउं छहिं जणेहिं सांभलि समहरि वाजियइ"। एतावदेव पुनः पुनरपाठीत् नोत्तरार्द्धम् । गतश्चारणः स्वस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आत्मीयं नाम न्यासयितुं रात्रौ तस्मै लञ्चामदुः । सोऽपि सर्वमग्रहीत् । एवं ग्राहं ग्राहं परितापिते, एकदा प्रातः सभायां बहुजनाकीर्णायां राणाग्रे उत्तरार्द्धमप्यपाठीत् "बहुं भुजि वीरतणेहिं चिहुं पगि ऊपरवटतणे" ॥२६॥ सर्वेऽपि चमत्कृता राजन्यकाः । अहो प्रपञ्चेनानेनास्मान् वञ्चयित्वा निर्यासे तत्त्वमेवोक्तम् । पुनः सविशेषं ददुः । तदा भद्रेश्वरे वेलाकूले भीमसेनो नाम प्रतीहारः । स आत्मबली कस्याप्याज्ञां न मुनते धनी च। तस्मै वीरधवलो राजाऽऽदेशमदीदपत् , सेवको भव । “यद्दीयते तल्लभ्यते" इति न्यायः । वीरधवलस्तद्विग्रहाय गूर्जरधराराजपुत्रानमेलयत् सबहुसैन्यम् । भीमसेनो बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता। अत्रान्तरे जाबालिपुरे चाहमानकुलतिलकः श्रीअश्वरराजशाखीयः केतूपुत्रसमरसिंहनन्दनः श्रीउदयसिंहनामा राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदरा: सामन्तपालानन्तपालत्रिलोकसिंहनामानो दातारः शूरास्तद्दत्तग्रामेन न तृप्तिमादधते । धवलक्ककमागत्य श्रीवीरधवलं द्वा:स्थेनावाभणन् । देव वयममुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिनः आगताः स्मः, यद्यादेशः स्यात् तदा आगच्छामः । राणकेनाहूतास्ते तेजआकृतिश्रमादिभिः शोभना रुचिताः । ते तस्य परस्परं पृष्टाः को ग्रासो वः कल्पते । ते प्रोचुः । देव ! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः । राणकेनोक्तमियता धनेन शतानि भटानां सङ्गच्छन्ते, किमधिकं यूयं करिष्यथ । न दास्यामीयदिति ते बीटकदानपूर्वं विसृष्टाः तदा मन्त्रिभ्यां विज्ञप्तं स्वामिन् ! नैते विमुच्यन्ते, पुरुषसङ्ग्रहाद्धनं न बहु मन्तव्यम् । वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥२७॥ एवं विज्ञप्तमपि राणकेनावधीरितमुक्ता एव ते गताः प्रतिभटभटं श्रीभीमसेनप्रतीहारम् । भेटितः सः । उक्तो वीरधवलकृतकार्पण्यव्यवहारः । तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चोक्तं देव ! शीघ्रमेव कथापय वीरधवलायास्माद्बलेन यथा-यदि क्षत्रियोऽसि तदा शीघ्रं युद्धायायतेः, अन्यथाऽस्मदीयो भूत्वा जीवेः । प्रेषितो भीमसिंहेन भट्टः । उक्तः समेत्य वीरधवलः । ततो वीरधवलः ससैन्यश्चलितः । भट्ट पुनः प्राहैषीत् । पञ्चग्रामग्रामे युद्धमावयोः, तत्र क्षेत्रं कारयन्नस्मि, शीघ्रमागच्छेरित्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सबलः । सङ्घटितं सैन्यद्वयम् । वर्त्तन्ते सिंहनादाः, नृत्यन्ति पात्राणि, दीयन्ते धनानि । त्रिदिनान्ते युद्धं प्रतिष्ठितमुत्कण्ठिता योधाः । नेदीयानिद्धबाहूनामाहवो हि महामहः । सङ्ग्रामदिनादाक् मन्त्रिवस्तुपाल-तेजःपालाभ्यां विज्ञप्तः स्वामी । देव ! त्रयो मारवाः सुभटाः त्वया न सगृहीताः । ते परबले मिलिताः । तद्वलेन भीमसिंहो निर्भीर्गर्जति । अवधार्य चरैरपि निवेदितमेव तन्नौ । राणकेनोक्तं यदस्ति तदस्तु किं भयम् । D:\bsnta-p.pm5\2nd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy