________________
[९१
चतुर्दशः सर्गः]
तद्वाञ्च्छाधिकमर्थिषु प्रवितरन् सारं वसन्तस्ततः प्राप स्वर्नगरोपशल्यमचिरादेवादितीर्थाचलम् ॥४८॥ अभ्यारोहदितश्च मन्त्रिमुकुटस्तत्तीर्थपृथ्वीधरं किञ्चेतश्च समन्वितः सुरगणैः स्वामाददानः सुताम् । श्रीधर्मः सममप्सरोनुगतया सुस्निग्धया श्रद्धया प्रापद्यत्र समस्ति तज्जनिकरः श्रीनाभिजन्मा जिनः ॥४९॥ उल्लोचैविजयस्फुरोजितमिव प्रोल्लासिभिस्तोरणैः सभ्रूभङ्गमिवासिभासितमिव प्रेडोलरम्भादलैः । दूरीकर्तुमधर्मविप्लवमिव श्रीधर्मदेवाज्ञया तस्मिन् पर्वणि सर्वतः प्रगुणितं नाभेयचैत्यं व्यभात् ॥५०॥ ध्यानस्नानविशुद्धमूतिरमलज्ञानांशुकालङ्कृतस्तत्रादौ प्रविशन् कृतार्थमहिमाकृष्टः स्वयं श्रद्धया । धर्मान्मन्त्रिवरोऽधिगम्य चतुरश्चत्वारि सन्मङ्गलान्यावादिजिनेश्वरस्य पुरतश्चक्रे करे सद्गतिम् ॥५१।। मञ्चस्वस्तिकतोरणध्वजवतीं गन्धोदकोपस्कृतां द्यामद्याभित एव देवभृतकाः कुर्वन्त्वहो सत्वरम् । यस्मादेष्यति वन्दितुं निजपितॄन् श्रीवस्तुपालः करे कुर्वन् सद्गतिमित्यघोषयदधिष्ठाता दिवो डिण्डिमैः ॥५२॥ मन्त्रीन्दुर्निजकीर्तिमम्बरसरित्ती मालीतलक्रीडत्किन्नरगीयमानविभवां शृण्वन् समन्तादपि । धर्मेणाथ पुरस्कृतः शतमखेनाभ्येत्य सप्रीतिकं सद्गत्या सममुत्सवेन महता प्रावेश्यत स्व:पुरीम् ॥५३॥ धर्मेण प्रतिपादितेन्द्रनगरद्वैराज्यलक्ष्मीपुषा तेनामात्यपुरन्दरेण पितरो देवाश्च देवर्षयः । नित्योद्धारकृताधर्मणपदवीमारोप्य धन्यात्मने जैत्रायात्मभुवेऽनुवेलमपि तामित्याशिषं दापितः ॥५४॥
D:\chandan/new/bsnta/pm5\3rd proof