________________
5
९०]
[वसन्तविलासमहाकाव्यम् ॥ त्वन्मातुस्त्विदमप्रियं हि ललितादेव्यास्तदेषास्त्विह त्वं चास्याः पदपद्मषट्पदतया साकं धुरं धारयेः ॥४१॥ दिग्भिर्तारभितो कीर्तिसुधया संशुक्लयेथास्तथा सर्वत्रापि जनानुरागविभवैस्त्वं चित्रयेथा अपि । वंशाधारपरैश्च सद्गुणभरैश्चन्द्रोदयं ताडयेबंधनीयाः पुरतोरणानिह सदारम्भौचितीमाचरेः ॥४२॥ देवान् दर्शनिनो द्विजानथ गुरून् देवाधिदेवानुरूकृत्यौचित्यविवेचनान्यहरहस्त्वं वत्स ! संपूजयेः । सत्कुर्याः कविपुङ्गवेषु च सदा यस्मादमीभ्यः परः पूज्य: कोपि न कोपि नोपकरणोद्युक्तः सुहृत् कोपि न ॥४३॥ शिक्षायामिति कुङ्मलीकृतकराम्भोजद्वयीमौलिना जैत्रेणाश्रुविमिश्रनेत्रयुगलेनाङ्गीकृतायामथ । मन्त्री सत्कृतसङ्घसद्गुरुजनोऽनुज्ञाप्य भूमीपति प्रस्थास्यन्रुदती जगाद सुदतीं स्वां धर्मपत्नीमिति ॥४४॥ राणूकुक्षिसरोवरैकनलिनि श्रीकृष्णदेवात्मजे देवि च्छेकशिरोमणे ! न भवती कर्तुं खिदामर्हति । धर्मस्याग्रहतस्तदीयदुहितुः पाणिं ग्रहीष्यामहे स्वातन्त्र्यान्न न तदत्र जैत्रसहिता त्वं तिष्ठ यामो वयम् ॥४५॥ इत्युक्ता दयितेन तेन निपतत्पीताश्रुणा चक्षुषा पश्यन्ती स्वपदाङ्गलीरभिदधे सापीति सामिस्मिता । स्वामिन् ! साधय कार्यमात्मनिहितं नात्रान्तरायीभवाम्यद्वैते हि सुखे प्रियस्य मुदिताधीनाः कुलीनाः स्त्रियः ॥४६।। विज्ञाप्येति निगूढमन्यु ललितादेव्या विसृष्टोऽनुगानापृच्छयाश्रुपरान् पुरीपरिसरे पौरान् समस्तान् ननु । राज्योद्धारनयप्रचारविधये मन्त्रीश्वरः शिक्षयंस्तेजःपालमसावदःसमलसद्यानस्थितः प्रस्थितः ॥४७॥ नीरन्ध्र मिलितप्रभूतजनतादृक्पातकान्तिच्छटारङ्गज्जङ्गमरत्नतोरणपरिस्पन्दैरमन्दोत्सवः ।
25
D:\chandan/new/bsnta/pm5\3rd proof