________________
5
10
15
20
25
८८ ]
[ वसन्तविलासमहाकाव्यम् ॥
दर्शन्दर्शमिमामन्यललनारूपां तदीयस्पृहासञ्जातज्वरडम्बरः परमयं राज्येऽपि वैराग्यवान् । शय्यायां क्षणतः क्षणादुपवने क्रीडासरस्यां क्षणाद्विद्वत्पर्षदि च क्षणादुपविशन् भेजे रतिं न क्वचित् ||२८||
पात्रेभ्यः स्वयमेव दक्षिणकरेणादत्त लक्ष्मीमियं संवर्द्धत विवर्द्धतां स्थितिरियं तत्रास्ति चित्रं न मे । एतत् किं पुनरात्मनैव सुजनैराच्छिद्यमानोऽप्यसौ मन्त्रीशस्य भृशायते स्म निभृतं देहेऽस्य दाहज्वरः ||२९|| श्रीखण्डद्रवसेचनैरलमलं केलीदलोद्वीजनैः पुष्पस्स्रस्तरकैरलं पुटकिनीपत्राञ्छनैरप्यलम् । शैत्यं सद्गतिसङ्गमामृतमृते मे कल्पते नापरैरित्याह ज्वरदाहयुक्परिजनं श्रीवस्तुपालो ऽन्वहम् ॥३०॥ झम्पां कुन्तशते सृजामि निशिते वार्द्धेरगाधे जले वा मज्जामि विशामि भीषणरुचावह्नाय वह्नावथ । कुर्वे भैरवपातमुग्रमथवा तन्वे तपः साम्प्रतं याञ्चादैन्यमृते यदि क्वचिदपि प्राप्येत धर्मात्मजा ||३१|| धर्मो दास्यति याचितां निजसुतां त्वामेष मह्यं प्रिये याञ्चामुग्धमना जनः पुनरयं तस्मिन्नपि स्वामिनि । त्वं प्राणानमरीति मामपि विना धर्तुं क्षमा त्वामृते मन्येऽहं तु न हन्त चक्रमिथुनादप्यावयोधिग्दशाम् ॥३२॥ रोगातङ्कतया तया बहुविधं तल्पे रटन्तो न के नीयन्ते यमकिङ्करैः परिजनादाकृष्य वध्याजवत् । दिष्टयाहं त्वधिरुह्य सम्भृतजये शत्रुञ्जये जीवितं मोक्ता संप्रति सद्गते तवकृते दाहज्वराद्गत्वरम् ॥३३॥ इत्यूहं सचिवेश्वरस्य कलयन् धर्मान्तिकं यातवानायुर्बन्ध इति श्रुतो घटयितुं तत्कार्यमस्यानुगः । भक्तः शक्तिपरः कृती परहितस्रष्टातिसृष्टार्थतापात्रं भृत्यजनोऽस्ति यस्य हि स किं क्वापीप्सिते सीदति ॥३४॥
D:\chandan/new/bsnta / pm 5 \ 3rd proof