SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्दश: सर्ग: ] नास्ते सूर्यरथस्य चक्रमपरं तालध्वजस्याप्यहो नान्यत्कुण्डलमस्ति हस्तिवदनस्याप्यस्ति नान्यो रदः । धर्मस्यापि न चापरोऽस्ति चरण: किं निर्मितं धिङ्मयेत्यन्तः सीदति वर्णितः कविजनैरन्योपकारीति यः ॥ २१ ॥ श्रीशत्रुञ्जय-रैवतादिषु महातीर्थेषु पुण्यात्मना येनासूत्र्यत विस्तृतेन महसा श्रीसङ्घयात्रामहः । यत्राजायत चारुकूबरिचमूचीत्कारमन्त्राक्षरैरक्षुण्णः कलिकालकालभुजगत्रासाय पांशूत्करः ॥ २२॥ भूमीन्दुः सगरः प्रफुल्लतगरस्रग्दामरामप्रथः श्रीरामोऽपि युधिष्ठिरोऽपि च शिलादित्यस्तथा जावडिः । मन्त्री वाग्भटदेव इत्यभिहिताः शत्रुञ्जयोद्धारिणस्तेषामञ्चलतामियेष सुकृती यः सद्गुणालङ्कृतः ॥२३॥ जीर्णानुद्धता नवान् रचयता देवालयांस्तन्वता येनानूपनिपानकूपसरसीसत्रप्रपा भूरिशः । भूपीठे परिभूय दुर्युगकलामुल्लासितं मन्महस्तस्मै सम्प्रति पारितोषिकमहं दास्ये सुतां सद्गतिम् ॥२४॥ किञ्चैतत्प्रतिरूपदर्शनवशादस्मानिमां कर्हिचित् याचेतैष विशेषतस्तदुचितं पुत्रिपितॄणां तु नः । इत्यालोच्य तया समं दयितया धर्मेण धीमन्नहं त्वत्पार्श्वे प्रहितास्मि तत्प्रतिकृतिं चैतां भवानीक्षताम् ॥२५॥ संदिष्टं भवतश्च किञ्चन तया यत्त्वं मयासि श्रुतः कीर्त्तेस्तां च भवानवाकिरदहो निर्धूतदोषामपि । कामो हन्ति जनं त्वदेकशरणं त्वं कामहन्ताऽवनो यद्येतद् द्वितयं तथापि हि मम त्वय्येव लीनं मनः ॥२६॥ श्रुत्वेत्थं सकलं कलङ्कविकलप्रज्ञालतामण्डितो मन्त्री पल्लवितः प्ररूढपुलकैः पुन्नागशाखीव सः । तत्सन्देशगिरा कुटीकुटिलयाकृष्टं जरायोषया विश्रान्तं सुमनोभरं प्रतिकृतावातेनिवान् सद्गतेः ॥२७॥ D:\chandan/new/bsnta / pm 5 \ 3rd proof [ ८७ 5 10 15 20 25
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy