________________
चतुर्दश: सर्ग: ]
तास्ताः पौषधशालिकाः प्रतिपुरं तेनैव मन्त्रीन्दुनाऽकार्यन्ताद्भुतधामधार्मिकदृशां सौहित्यसम्पत्कृतः । नित्यं यासु यतिव्रजो विवृजिनः सिद्धान्तपाठामृतैस्तत्पुण्यद्रुमसेचनव्यतिकरेषूद्यानपालीयति ॥७॥ तास्ता ब्रह्मपुरीः पुरन्दरपुरीगीतोदयः सत्क्रियाधारः कारयति स्म भस्मितकलिः श्रीवस्तुपालः कृती । यासामम्बरलम्बिसौधवलभीविश्रान्तमूर्तिःक्षणं
यस्मै स्वस्तिकरोति सोऽपि मुदितो देवः पतिर्यज्वनाम् ॥८॥ मन्त्रीन्दुः करुणापरः प्रतिपुरं प्रत्यद्रितीर्थं प्रतिग्रामं चाप्रतिमः प्रतिस्थलमयं तत्तत्प्रतिप्रान्तरम् । अम्भःसत्रमसूत्रयज्जितसुधासारं यदीयं पयः पायम्पायममुष्य गायति यशो वीथीषु पान्थो जनः ॥९॥ किं ब्रूमः श्रमनिःसहा वयममी श्रीवस्तुपालोऽवनौ धर्मस्थानपरम्परां व्यधित यामुज्जासितारिव्रजः । तामाख्यातुमपि क्षमा न कवयो व्योम्नीव तारावलीमेकेनैव दिनेन ये कवयितुं शक्ताः प्रबन्धानपि ॥१०॥ चेतश्चित्रपटेऽनुभावलिखितं तत्कालमेणीदृशः कस्याश्चित् प्रतिरूपमस्य धिषणादृग्गोचरं तन्वती । एकस्मिन् समये समेत्य पलितव्याजेन तत्कर्णयोराचख्यौ सुविचक्षणा किल जरेत्याहन्त्रिका दूतिका ॥११॥ त्वं विश्वेऽत्र विवेकवानसि पशुः कामार्जुनी सा पुनस्त्वं दुर्भेदभिदो धियः पदमसि ग्रावा तु चिन्तामणिः । त्वं चिद्रूपशिरोमणिः परमचिद्रूपः स कल्पद्रुमस्तन्मन्त्रीशवदान्य ! कः किल भवेत्तुल्यो वदान्यस्तव ॥१२॥ श्रीमन्त्री वसन्तपाल ! भवतः प्रौढप्रतापानलज्वालाभिर्जलधावगाधसलिलेऽप्यस्मिन् भृशं शुष्यति । आदास्यन् भुवनोपकारकरणे नीराणि मेघाः कुतो दानिन् ! दानजलैरमुं यदि भवान्नापूरयिष्यत् पुनः ||१३||
D:\chandan/new/bsnta / pm 5 \ 3rd proof
[ ८५
5
10
15
20
25