________________
5
८०]
[वसन्तविलासमहाकाव्यम् ॥ अथोच्चकैर्गद्गदवागुदश्रुदृग्युगः पुनदर्शनदानयाञ्चया । कथञ्चिदापृच्छय स तीर्थपार्थिवं गिरेः समं सङ्घजनैरवातरत् ॥२६॥ पन्थाः शिवः स्यात् तव गच्छतो निजां पुरीं पुनर्दर्शनमेतदस्त्विति । श्रीनेमिशैलोऽम्बुदगर्जिभाषया वसन्तपालं समभाषतैव सः ॥२७॥ समुत्तरन्सङ्घजनोऽतिकौतुकी गिरेः कषाश्मप्रतिमेषु सानुषु । लिलेख हेमोर्मिकया प्रकाशिनी यात्राप्रशस्ति निजनामचिह्निताम् ।।२८।। नीरन्ध्रशैलद्रुममण्डलीतलप्रयायिनं तं जिनयात्रिकव्रजम् । पस्पर्श पादैर्न तमोपहारकृन्महा महापापभयादिवार्यमा ॥२९।। फलानि काश्चित्कुसुमानि काश्चिद्दुमावलीनां किसलानि का अपि । विचित्य तज्ज्ञानतिकौतुकेन तन्नामान्यपृच्छन् पथि सङ्घबालिकाः ॥३०॥ स्वाधीनभक्तिः फलपुष्पपल्लवश्रीरस्ति यूयं विजिहीत नः कथम् । इतीव कूजत्पिकनादिनी नगद्रुमावली सङ्घजनानभाषत ॥३१॥ सा पावनी नेमिजिनेन्द्रपर्वतादुत्तीर्य पूर्वाभिमुखी प्रयायिनी । भूरिप्रवाहा पथि सङ्घधोरणी रेजे हिमाद्रेरिव जगुकन्यका ॥३२।। पर:सहस्रा यतयः परःशताः गणेशितार: किमु वा ब्रवीमहि । वसन्तसङ्के जिनदर्शनात्मनां को वेद सङ्ख्यामपि कोविदाग्रणी ॥३३।। सुवासिनीसंहतिचारुचर्चरीगानोपहूताः पथि सङ्घमन्वगुः । यथा तथा तत्रसुरेणपङ्क्तयो नासीरदासेरकनादभीषिताः ॥३४॥ एके समाकर्ण्य सुचारुच→रीगीतानि सङ्घानुगमं वितेनिरे । एके पुनस्तत्प्रतिशब्दमोहिता मृगास्तदानीं गिरिराजमभ्ययुः ॥३५।। वसन्तनामाक्षरवन्ति चर्चरीगीतानि तत्कालमधीत्य पर्वतः । प्रतिस्वनैस्तत्परिपाटिदानतो वनेचरीणां गुरुतामशिश्रियत् ॥३६।। पुलिन्द्रकाणां युगलानि पर्वतप्रस्थोपरिस्थानि पथि प्रसृत्वरम् । व्यालोकयन् सङ्घमिमं किमित्यहो हीहीति भाषीणि भयात् परस्परम् ॥३७।। अयं किमिन्द्रः किमु वा दिवाकरो निशाकरो वा कुसुमाकरोऽपि वा । वसन्तपालं कृतविस्मया इति व्यलोकयन् वर्त्मनि वन्यदेवताः ॥३८॥ पुरो नदन्मङ्गलतूर्यमण्डलप्रतिस्वनैः शैलगुहाविनिःसृताः । दृषद्विकीर्णा इव तत्प्रभावतः सङ्ख न सिंहाः पथि यान्तमापतन् ॥३९।।
15
25
D:\chandan/new/bsnta/pm5\3rd proof