________________
10
त्रयोदशः सर्गः]
[७९ कस्तूरिकाचन्द्रसुचन्दनद्रवैः कक्कोलकृष्णागुरुपङ्कमिश्रितैः । कृतास्यकोशः सविकोशमुत्ततो लिलेप तीर्थेशमलेपमानसः ॥१२॥ महद्धिभिर्भक्तिसमिद्धवासनस्तैस्तैः समस्तैनसि खण्डनापरः । अपूजयत् पूजितकर्मकर्मठ: पूजाप्रकरैर्जगदीशमष्टभिः ॥१३॥ उदंशुरत्नाङ्कुरभक्तिभासिभिर्विभूषणैस्तेन विभूषितो विभुः । श्रीनेमिनाथोऽसितदेहदीधितिः समुल्लसद्विद्युदिवाम्बुदो व्यभात् ॥१४॥ अनेकवर्णैः शितिकान्तिभिर्महान् महांशुकैस्तेन जिनेश्वरोऽर्चितः । भाति स्म सान्ध्यैरयमेव पर्वतो वनोपवीतः परितो घनैरिव ॥१५।। महाध्वजोऽराजत राजतप्रभैः पट्टांशुकैस्तेन जिनालयोपरि । विनिर्मितो निर्मितपापनिष्कृतिर्गाङ्गप्रवाहो हिमवगिराविव ॥१६॥ सङ्घाधिपः सर्वजनैः समं ततः समन्ततः स्नात्रविलेपनार्चनैः । सम्भाव्य भव्योऽयमवन्दत क्रमादतः क्रमांस्तज्जगतीगतार्हताम् ॥१७॥ गुरोः क्रमाग्रोपगतः शमिक्रियागुरोरयं पूरितविश्ववाञ्छितः । प्रेक्ष्यां पुरस्तीर्थपतेः सुरासुरप्रेक्ष्यां ततः कारयति स्म सङ्घयुक् ॥१८॥ अयं ततो मङ्गलतूर्यमण्डलप्रतिस्वनत्रासितदुर्युगस्मयः । प्रभोः पुरस्ताद्धनसारदीपकैरारात्रिकं यात्रिकसत्तमो व्यधात् ॥१९॥ विधाय धीमानथ चैत्यवन्दनां गुरूपदेशं च निशम्य भावतः । तत्र क्षणादेव स देवसेवकव्रजेषु सत्कारमकारयत् कृती ॥२०॥ अथाम्बिकालोकनसाम्बसानुषु प्रद्युम्नशृङ्गेप्यधिरुह्य सङ्घयुक् । समाहितः स्नात्रविलेपनार्चनप्रेक्ष्यादिकं सर्वमसावसाधयत् ॥२१।। अवारितं सत्रमसूत्रयत् ततस्तत्राभितस्त्रासितकल्मषोदयः । प्रीतो यदालोकत एव गाथकप्रतिस्वनैरस्य जगौ यशो नगः ॥२२॥ निसर्गतो दुर्गतिसौस्थ्यपाटनक्षमं मुखोद्घाटनपर्व सर्वथा । चकार सङ्घन समं जिनेशितुर्विकासलक्ष्मीरथ कोशवृद्धये ॥२३।। राजीमती यत्र सती सुतीव्रतो वैराग्यतः स्वाभरणान्यचूर्णयत् । । तन्मृत्तिकापिण्डमथात्मवेश्नो देवालये पूजयितुं जनोऽग्रहीत् ॥२४॥ यदुज्जयन्ताचलचूलिकागतः श्रीवस्तुपालो निकटप्रवर्तिनि । स्वनाम चन्द्रे लिखति स्म नाम तच्चिह्नापदेशादवलोक्यते जनैः ॥२५॥
15
20
25
D:\chandan/new/bsnta/pm5\3rd proof