SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ७२] [वसन्तविलासमहाकाव्यम् ॥ किं ब्रूमो बहुधा चुलुक्यसचिवश्रेष्ठानुरागादिव । प्राप्तं पृष्ठत एव पत्तनमिति भ्रान्ति समातन्वति । एतस्मिन् कटके गृहोपवनिकालक्ष्मीरुपात्ता वनैः क्रीडापर्वतता च पादगिरिभिश्चूलाचलालम्बिभिः ॥९४॥ 5 इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये प्रभासतीर्थाधिपयात्रावर्णनं नाम एकादशः सर्गः ॥ सप्ताम्भोधिषु नादिमलतुलां तन्वत्सु दिग्मण्डलीदामोड्डामरितामराद्रिसुमहद्वंशाग्ररङ्गाङ्गणे । कीर्तिवंशनटीव नृत्यति तव श्रीवस्तुपालात्मज ! प्रीतः पश्यति तां च किं च गणनातीतो गणः स्वर्गिणाम् ॥ 10 D:\chandan/new/bsnta/pm5\3rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy