________________
७०]
[वसन्तविलासमहाकाव्यम् ॥ नान्दीमनादीनवचित्तवृत्तिः स ताण्डवं ताण्डवितप्रतापः । सुगीतमुच्चैर्दलितावगीतः पुरः पुरारेः प्रथयाञ्चकार ॥६८॥ संवेद्यवेदी सचिवोऽनिवेद्यनैवेद्यमालां विमलान्तरात्मा । अढौकयत् प्रौढगुणप्ररूढकीर्तिः पुरः कृत्तिभृतः कृती सः ॥६९।। अकारयद्दीप्रतमप्रदीपैविराजिविश्वार्त्तितमःप्रदीपैः । नीराजनं राजसभावतंसः श्रीसोमनाथस्य यथोचितं सः ॥७०।। श्रीसोमनाथाय सुवर्णरूप्यकूप्यस्वरूपाः सचिवेश्वरेण । तुलापुमांसो बहुशोऽतुलेनादीयन्त विस्मापितविश्वलोकाः ॥७१।। स दानपात्रेषु सदानवश्रीः श्रीदानवद्वेषिसमानवेषः । दानं निदानं सततोत्सवानां ददौ सदौचित्यविवेचनेन ॥७२॥ शत्रुञ्जयस्वामिसमानभक्त्या चन्द्रप्रभं तीर्थविभुं तथा तम् । मन्त्री नमस्कृत्य चचाल तस्मादुत्कण्ठितो रैवतदैवताय ॥७३॥ रजस्तदा सैन्यपदाभिघाताद्भिन्दुप्रपातादिव खं प्रपेदे । ततोऽपि सन्तप्तमिवार्कतापभारणे वारिण्युदधेः पपात ॥४॥ धावत्तुरङ्गाग्रपदैरमन्दमाकृष्य नीतामिव सन्निधानम् । अथोज्जयन्ताचलराजभूमि श्रीवस्तुपालध्वजिनी जगाम ॥७५।। न यावदुच्चैः सचिवांशुमाली व्यालीढविश्वो महसाभ्युपैति । तावत्पुर: सान्ध्यघनाघनाभैरवेष्ट्यताद्रिः पटमण्डपौघैः ॥२६॥ इतस्तत:स्थापितकेकिपत्रातपत्रभूदद्रुवनोपरुद्धैः । गुरूदरैरुच्चतरै रराज पर्यन्तशैलैरिव शैलराजः ॥७७|| रथाश्वमत्तेभवती व्यतीतलङ्घयाध्वभागा गतिलाघवेन । उपत्यकायामथ रैवतादेरियाय सेना सचिवेश्वरस्य ॥७८।। सैन्याय तस्मै समुपागताय तदश्वहेषाप्रतिशद्ववेषा । अगीयत स्वागतगीरिवोच्चैर्गुहामुखै रैवतपर्वतेन ॥७९॥ त्वराकरास्फालनसंज्ञयाश्वान् संस्थाप्य होकारकृतोऽश्ववाराः । उत्तेरुरुत्तेरितधावितेभ्यस्तेभ्यः परिस्वेदकणाङ्कितास्याः ॥८०॥
15
D:\chandan/new/bsnta/pm5\3rd proof