________________
[६९
10
एकादशः सर्गः]
काचित्तदा सात्विकभावभिन्ना विवृत्य केशान् पुनराबबन्ध । प्रकाशयन्ती क्षणमूरुमूलं काचिद्दुकूलं च तथा चकार ॥५४॥ उज्जृम्भमाणा करिकुम्भतुङ्गं स्तनद्वयं मन्त्रिणि दर्शयन्ती । करम्बितोदञ्चितबाहुवल्लिर्बभञ्ज गात्राणि च काचिदेव ॥५५।। गवाक्षभित्तौ मणिनिर्मितायां सङ्क्रान्तमूर्ति सचिवाधिनाथम् । काचित्कुचाभ्यां पुलकाञ्चिताभ्यामपीडयत् प्रीतिनिमीलिताक्षी ॥५६।। काचिच्छलाकाञ्जनरेखया श्रीवसन्तपालं मुकुरे लिखित्वा । चुचुम्ब रोमाञ्चितगण्डभित्तिर्निमीलितोन्मिलितलोचनान्ता ॥५७।। नार्यो बभुः स्फाटिककुट्टिमाग्रसुवर्णवातायनसन्निविष्टाः ।। आकाशमार्गेण वसन्तवीक्षागता इव स्वर्वनिता विमानैः ॥५८॥ रूपस्थितध्यानपराभिरेवं निरूप्यमाणः पुरकामिनीभिः । श्रीसोमनाथस्य पिनाकपाणेः प्रासादमासादयति स्म मन्त्री ॥५९।। ब्रह्माण्डभाण्डोपममण्डपश्रीरत्युच्चकैः किं बहु वर्ण्यते यः । महीतलव्योमतलान्तरालप्रमाणदण्डश्रियमादधाति ॥६०॥ यस्मिन् सदा धूपघटीसमुत्थधूमोर्मिभिः साम्बुघनाघनाभे । विद्युद्भूमं बिभ्रति शातकुम्भकुम्भध्वजोक्षाधिपतोरणानि ॥६१॥ गजेन्द्रकुम्भादवतीर्य शम्भावुपात्तभावः सपरिच्छदोऽपि । पाणिन्धमं यात्रिकधोरणीभिरमात्यराजस्तमथो विवेश ॥६२।। सद्धर्मविद्धर्मशिलामुपेत्य दण्डप्रणामं विदधे प्रणामम् । गत्त्वा च गर्भालयमध्यमध्यालिलिङ्ग सोमेश्वरमष्टमूत्तिम् ॥६३।। अथो तमेव स्नपयन् हृदिस्थं प्रमोदजैर्लोचनकुम्भतोयैः । पञ्चामृतैः पञ्चशरप्रपञ्चजितं जितारि: स्नपयाम्बभूव ॥६४॥ कर्पूरकृष्णागुरुचन्दनादिविलेपनैर्विश्वगुरुं विलिप्य । विश्रं दशग्रीवशिरोधरात्रैरमात्यशङ्कः सुरभीचकार ॥६५।। अन्यूनभक्तिः स वरप्रसूनवृन्देन वृन्दारकन्दनीयम् । वृषाङ्कमभ्यर्च्य वृषायमाणोऽनुकूलयामास ततो दुकूलैः ॥६६॥ कर्पूरकृष्णागुरुधूपधूमवीचीभिरुच्चै रचयाञ्चकार । तथा घनानेष घनानशेषश्रेयोवनी संववृधे यथास्य ॥६७।।
200
25
D:\chandan/new/bsnta/pm5\3rd proof