________________
एकादशः सर्गः]
[६७ मायूरपिच्छातपवारणाली रराज देवालयवैजयन्त्या । आकाशवीथी दलितेन्द्रनीलवर्णाऽवतीर्णा सह गङ्गयेव ॥२६।। कशात्रयाघातमवाप्य पञ्चधाराभिरामं तुरगैर्वजद्भिः । खुराहता मर्दलवन्नदन्ती सैन्यातिभारादिव भू ररास ॥२७|| खाता खुरैर्मुद्गभुजां पुरोऽथ समीकृता सिन्धुरपादपातैः । रथाङ्गलेखाभिरिला हलाप्रैः सीमन्तिता क्षेत्रमहीव रेजे ॥२८॥ रथा रथाङ्गध्वनिभिर्महेभा रेभाभिरश्वा अपि हेषितेन । जनो जनैः शब्दपरम्पराभिरलक्ष्यत क्षोणिरजोऽन्धकारे ।।२९।। सुवर्णनागास्पदकर्णपाशाः प्रलम्बवेणीरतिमग्धवाचः । दुग्धद्युतिस्निग्धदृशोतिमुग्धमुखी: सखीभिः कुतकादुपेताः ॥३०॥ 10 नवोदिताम्भोधरमध्यदेशशम्पारुचो लोचकरोचमानाः । सौराष्ट्रतत्तीरसुगोष्ठकन्या आनन्दयन् दृग्वलनामृतेन ॥३१॥ रङ्गत्तुरङ्गक्षतभूमिगोलप्रेढोलधूलीधवलीकृताशः । कैश्चित्प्रयाणैः सचिवाधिनाथः श्रीसोमनाथस्य पुरं जगाम ॥३२॥ विशेषकम् ॥ सरस्वतीवारिधिवीचिहस्तसञ्चारितैर्यस्य पुरः पुरस्य ।
15 परस्पराश्लेषविभेदवद्भिश्चामर्यमाचर्यत फेनकूटैः ॥३३॥ तीरस्फुटन्नीरकदम्बकेन बहि: सदा गर्जति यत्र वार्डो । वथैव सोमेशपिनाकिनोऽग्रे त्रिधूपवेलापटहप्रपञ्चः ॥३४॥ निर्गच्छदागच्छदनेकरूपसोमेशयात्रालसमानलोकम। दृष्टं तदिष्टं ननु येन तेन प्रभूतदेशाऽपि विलोकिता भूः ॥३५॥ 20 सोमेशमाराद्धमुपागतेन जनेन नानाविधकष्टभाजा । विलोक्य पौरीवदनानि तर्णं यत्रैव यात्राफलमाप्यते तत् ॥३६॥ चन्द्रप्रभस्याष्टमतीर्थभर्तुर्यद्देशनामन्दिरमिन्दिरायुक् । उपेत्य मामरदैत्यनाथै निषेव्यते संसृतिशातनाय ॥३७।। पुरस्य तस्योपवनीषु भृत्यैः प्रदीयमानेषु निवासकेषु । स्नानाय सामन्तजनेन साकं मन्त्रीश्वरोऽगात् प्रियमेलतीर्थे ॥३८॥ सरस्वतीसङ्गतमच्युतश्रीनिवासमुद्यत्तरवारिभीमम् । गभीरमुच्चैरविलङ्घितस्वमर्यादमाक्रान्तदिगन्तदेशम् ॥३९।।
25
25
D:\chandan/new/bsnta/pm5\3rd proof