________________
[वसन्तविलासमहाकाव्यम् ॥ रेभां सुरेभान्तिकमुत्प्रयातान् व्यधुस्तदेभास्तुरगान् विलोक्य । तुरङ्गमा अप्यगमा भयेषु सरोषहेषं हिहिहीति चक्रुः ॥१२॥ विलम्बमानध्वजवेणिदण्डाः सच्चक्रताडङ्कयुजोऽश्वनेत्राः । सुवंशनासायुगभ्रूविलासाः सेनामुखानीव रथा विरेजुः ॥१३।। स्फुरासिवन्तो न तदा समीयुः पदातयः किं तु महोर्मयोऽमी । प्रत्यक्पयोधिप्रहिताः सफेनमीनाः समुद्राधिपसम्मुखीनाः ॥१४॥ धनुर्धरास्तत्र सचित्रचापाः सुवर्णतूणीरयुजः समीयुः । समुद्रमिन्द्रायुधमुद्वहन्तः सविद्युतस्तोयधरा इवैते ? ॥१५।। विश्रान्तकान्तच्छलपीनवक्षोरुहाऽपवाहावलिकीलवन्तः (?) । नानावलीका ध्वजिनी सुवृद्धा सा सोमतीर्थाभिमुखी चचाल ॥१६॥ आक्रन्दिनामप्युपरि प्रकामं भारा न्यधीयन्त मरुप्रियाणाम् । मूढाः मुधा साहसमुत्सृजन्ति तदन्यथा नैव यदस्ति भावि ॥१७॥ क्रमेलकानां निवहात् सुशीघ्रमुत्थाय दीर्घक्रममुद्विरावी । आरूढमात्रेष्वधिपृष्ठदेशेष्वथोष्ट्रपालेषु पलायते स्म ॥१८॥ उच्छूलशीर्षाः कलनादिकांस्यतालस्रजो नपरनादिपादाः (?) । नभो लिखन्तः सहसैव राजा....
............................॥१९॥ आरुह्य दासेरकमुत्प्रयान्ती दलन्नितम्बाकुलवेणुयष्टिः । रम्भाय योग्यामभितन्वतीति खिमेर....................॥२०॥ पट्टांशुकाच्छन्नसुखासनान्त:स्थिरतावरोधैकविलोकनाय । उन्नम्रनम्रीभवति स्म लोको बाढं निगूढं हि चमत्करोति ।।२१।। तुरङ्गमातङ्गरथाधिरूढश्च्छत्रावलिच्छन्नदिगन्तरालैः । प्रत्यक्षनक्षत्रगणैरमात्यराजस्तदारब्धजिनेन्द्रपूजः ॥२२॥ उच्चैरथोच्चैःश्रवसं यथेन्द्रस्तुरङ्गराजं सचिवैकराजः । पर्याणितं रत्नखलीनमध्यारुरोह नारायणवत्स्वताय॑म् ॥२३॥ सदैव दानक्रमविक्रमेण विनिर्जितः कल्पतरुस्तदानीम् । सच्छायमायूरदलातपत्रनिभेन तं सेवितुमाजगाम ॥२४॥ न्यस्यैकमधिं कटके तथैकमुद्धृत्य केशावलिकावलम्बी । वक्त्राग्रजाग्रद्धृतवल्गपाणिरासादयत्सादिजनस्तुरङ्गान् ॥२५।।
15
D:\chandan/new/bsnta/pm5\3rd proof