________________
एकादशः सर्गः ॥
10
प्रयाणढक्कानिनदोपहूतसामन्तवर्गोऽयमनर्गलश्रीः । प्रभासतीर्थाधिपति चुलुक्यमन्त्री नमस्कर्तुमथ प्रतस्थे ॥१॥ ढक्कां नदन्तीं तरसा निशम्य रसातिरेकं तुमुलं वितन्वन् । समं समन्तादपि सङ्घलोकः प्रयाणकाय प्रगुणो बभूव ॥२।। पर्याणिताः स्वर्णखलीनवन्तः कशाकरैः सादिभिरादरेण । धृतास्तदानीं दिवमुत्पतन्तस्तुरङ्गमा जेतुमिवैन्द्रमश्वम् ॥३॥ विघट्टयन्तः कविकाः स्वदन्तैर्भुग्नोन्नतस्कन्धमवाक्कृतास्याः । कोऽस्मानलं जेतुमितीव वक्षो निभालयन्ति स्म तदा स्वमश्वाः ॥४॥ हयोऽभिरन्तुं वडवामिवोच्चैर्वल्गाधरं वल्गु विहेषमाणः । तदंसदेशप्रहिताग्रपादः कश्चित्तदा सादिनमारुरोह ॥५॥ तुरङ्गमीहेषितमात्मदूरे कश्चित्तदाकर्ण्य निरुद्धकर्णः । हयो वलद्ग्रीवमुदञ्चितास्यो हिहीति हेषाभिरभाषतेव ॥६॥ कश्चित्तदाऽश्वोऽतिशठः स्ववण्ठमुत्प्लुत्य पर्याणखलीनहस्तम् । चखाद दन्तैश्चरणैर्जघान द्रुतद्रुतं वाथ पलायते स्म ॥७॥ पर्याणमुप्लुत्य मदादगृह्णन् कश्चित्तदाऽकुट्यत सादिनाऽश्वः । यतः प्रभावार्जवमेव चारु क्लेशाय लेशोऽपि कृतो मदस्य ।।८।। अथो कुथोद्भासितपृष्ठदेशा विशाललोहोत्तमसारिपीठाः । सिन्दूरपूरारुणकुम्भशृङ्गाः शृङ्गारितास्तत्र महे महेभाः ॥९॥ उदस्तहस्तोपरिदानगन्धलुब्धभ्रमद्धृङ्गकुलास्तदानीम् । विरेजिरे मन्त्रिनृपाजिरे ते सश्रीकराङ्का इव कुञ्जरेन्द्राः ॥१०॥ वलन्मुखं केपि विकूणिताक्षं साचीकृतास्यं च सहेषमन्ये । अश्वा व्यलोकन्त तदाभ्युपेतान् घण्टाटणत्कारयुजो गजेन्द्रान् ॥११॥
D:\chandan/new/bsnta/pm5\3rd proof