________________
नवमः सर्गः]
[५७ उत्फालकर्मकरमार्जितमन्दुरान्तर्नद्धाः प्रतीष्टखरकङ्कतमार्टयोऽमी । न्यस्तामुर:स्थितिकपाशतटेरिकीतिक्षारां लिहन्ति लवणेन्द्रशिलां तथाश्वाः ॥५२॥ त्वद्वाजिराजिकपयो निजकेलियष्टिमौलौ मुहुः खुरखुरारवरौद्रलास्यम् । भानु प्रति प्रतिकपीन्द्रमुखभ्रमाप्तकोपा अमी स्फुटितदाडिमतुल्ययन्ति ॥५३॥ त्वद्दन्तिदन्तमुशलानि नवार्करश्मिरज्यद्वपूंषि मुषितारिवधूविलास ! । 5 तां स्मारयन्ति ननु शङ्खमृधोपजातां भूविद्धवीररुधिरारुणितामवस्थाम् ॥५४॥ भानुर्भवानिव नवप्रसरत्प्रतापो विक्रामति त्रिभुवनैकमतो वसन्त ! । चन्द्रस्तु शङ्ख इव नश्यति शङ्खगौरं हित्वा महो निजमहो विकसत्कलङ्कम् ॥५५।। कुपितकपिकपोलशोणशोचिः प्रहततमःकरिशोणितैरिवायम् । उदयगिरिगुहागृहान्निरीया-ञ्चति हरिरम्बरकाननस्थलीषु ॥५६।।
10 विधुरतिविधुरस्तु कृष्णसारोऽ-परगिरिगह्वरवाहिनीवनीषु । अधिविशति समन्वितः समन्तादयमपि सम्प्रति तारकामृगीभिः ॥५७।। रुचिभिरधवलोऽपि विश्वबोधो-द्धृत्तिकलया धवलोऽयमंशुमाली । अमृदुरपि मृदुश्च कोकचक्रे मुदमभिवर्द्धयतां विकतनोऽपि ॥५८॥ नमदमरशिर:किरीटकोटिद्युतिभरपल्लविताघ्रिपीठभासः । तव मुदमृषभादयो जिनेन्द्रा ददतु दिनादिमहे वसन्तपाल ! ॥५९।। एता वैतालिकानामवहितहृदयस्तूर्णमाकर्ण्य वाचः कामं कर्णामृतानि द्रविणवितरणोपात्तकर्णावतारः । देवः श्रीवस्तुपालश्चुलुकभवनृपामात्यमालामरालस्तल्पं व्यामोहलीलाजलनिधिपुलिनाकारमुज्झाञ्चकार ।।६०॥ इति सिद्धसारस्वताचार्यश्रीबालचन्द्रविरचिते वसन्तविलासनामनि महाकाव्ये
सूर्योदयवर्णनं नाम नवमः सर्गः ॥
20
१. संपादके जे हस्तप्रत उपरथी आ ग्रंथना संपादननुं काम कर्यु छे ते प्रतमां आना पछी छ श्लोक जेटली खाली जग्या आपेली छे. केमके ओरीजीनल ता. प्रतमा प्रत्येक सर्गना अन्ते जे श्लोक आपेल छे ते श्लोकनी शाहीना अक्षरो आ ९मा सर्गना अंते उडी गया छे तथा १०मा सर्गना १थी ४ श्लोक नथी अने ५मो श्लोक अपूर्ण छ. सं.
D:\chandan/new/bsnta/pm53rd proof