________________
५४]
[वसन्तविलासमहाकाव्यम् ॥ ममैकपादस्य विहारहेतोरालम्बदण्डानिव यो विहारान् । कलिं निखन्येव तदीयग पूरेषु पूर्वं रचयाञ्चकार ॥२६।। तैस्तैविना तत्कलिकालदोषात्तत्कीर्त्तनैः प्रापि दशातिदीना ।
तेनाऽधुनाहं वसुधातले हा निराश्रयः किं करवाणि वत्स ! ॥२७॥ 5 केदारसोमेश्वरयोरतीव शीर्णे विषाणे तु वृषात्मनो मे । रसायनीव क्षयरोगिदेहे गेहे पुनर्योवनतामनैषीत् ॥२८॥ यो गच्छदागच्छदनेकसङ्घानकैर्ध्वनद्भिः प्रहसन्निवासीत् । स साम्प्रतं तीर्थपथः प्रसूतसिंहीरुतैहुङ्कुरुते मयीव ॥२९।।
आधाय मूलेश्वरलिङ्गजीर्णोद्धृति कृती माण्डलिपत्तने यः । 10 श्रीमूलराजक्षितिपालक्लृप्तमुद्योतयामास ममावतारम् ॥३०॥
सङ्गीतनादः श्रुतिशुक्तिपेयः श्रेयस्करोऽजायत यत्र पूर्वम् । तत्राधुना दु:समयानुभावाच्चैत्येषु कष्टं करटाश्चटन्ति ॥३१॥ जैनेन्द्रवैशेषिकसाङ्ख्यबौद्धनैयायिका जैमिनयश्च येऽमी ।
ते साम्प्रतं दर्शनिनः क्व यान्त कदर्थ्यमाने मयि दर्यगेन ॥३२॥ 15 यद्वा खलूक्त्वा बहु वेत्सि सर्वं त्वमेकदेशेऽपि निवेदिते यत् ।
तथा यतेथास्तदमात्यराज ! विलीयतेऽतिर्मनसो यथा मे ॥३३।। अथेति शेषामिव धर्मशिक्षां समाददे यावदसौ वसन्तः । तावद्दिनेभाग्रसरप्रभातानकैर्ध्वनद्भिर्विधुताऽस्य निद्रा ॥३४॥
अथ श्रुतिपथप्रियं कलितकृत्स्नसम्मूर्च्छनं लयत्रयमनोहरं मधुरतानमाप्तस्वरम् । 20 सभैररवगिरः पुरः करमुदयस्य वैतालिकाः समानवयसः प्रगे सचिवशक्रमित्यूचिरे ॥३५॥
जय त्रिविधवीर ! भूवलयतीरसङ्गीतदोःपराक्रम ! जिनक्रमप्रणतिजातराज्योदय ! । विभाति हि विभावरी त्यज वसन्त ! शय्यां मुदः
श्रयन्तु तव भालभूतलनिभालनैः सेवकाः ॥३६।। 25 मिलन्मलयभूरुहामिह हि नीलमोचाजले
लुलन्मरुलकामिनीकुरलकन्दली: कम्यन् । स्मरग्रहिलगूर्जरीसुरतखेदमुच्छेदयन्नयं दिनमुखानिलस्तव सुखाय सञ्जायताम् ॥३७॥
D:\chandan/new/bsnta/pm5\3rd proof