________________
सप्तमः सर्गः]
[४१ करम्बितान्योन्यकरं प्रियापती विलोलदोर्दण्डनखांशुमध्यगौ।। विरेजतुर्वर्त्मनि पुष्पधन्वना ततज्यबाणासनपाशिताविव ॥१२॥ अनुप्रयातेन वरेण कौतुकात् प्रिया स्मरेणेव धनुर्लतायता । उदासि मध्ये परिमृद्य वेणिकासुरोमराजीगणयुग्मराजिता ॥१३।। उपागतः कोऽपि युवात्मयोषितं तद्बाहुमूलाहितहस्तपङ्कजः । स्तनोपपीडं परिगृह्य मन्मथप्रहारभिन्नामिव धारयन् ययौ ॥१४॥ तवान्तिकं साम्प्रतमानयामि तामिति प्रतिज्ञां कृतपूर्विणी पथि । सखि स्पृशेर्मामिति धाविता मनस्विनीमहो कापि निनाय कामुकम् ॥१५॥ नीपीडितका स्तनहेमकुम्भयोर्मणीलता केयमिति प्रजल्पता । अन्या नु किं ते नु दृशीति चुम्बिता मिथोऽतिसन्धानपरेण कामिनी ॥१६॥ 10 अथो पथीत्थं मिथुनानि मन्मथप्रथां वितन्वन्ति वनं प्रपेदिरे । उदारझङ्कारमुखैः शिलीमुखैः सुखैकवेश्मेदमितीव संस्तुतम् ॥१७।। विलासिनो वीक्ष्य सुधाशनोपमानिमानहो रन्तुमुपागतानधः । दिगन्तकुक्षिम्भरिभूरिभूषणद्युतो द्युयोषित्प्रतिमाश्च योषितः ॥१८॥ सुसम्पदा नः फलपुष्परूपया परोपकाराय भविष्यते कदा ।
15 इति ब्रुवन्तः किल कोकिलारवैः प्रबालहस्तैननृतुर्वनद्रुमाः ॥१९।। विराविभृङ्गावलिकङ्कणा भुजाभिरामशाखाः स्तबकस्तनानताः । कुसुम्भरक्तांशुकपल्लवास्ततः स्त्रियो व्यलोकन्त पुरः सखीरिव ॥२०॥ सुलोचनानां सुशिरोरुहां करैः प्रवालमाभज्यत यत्पुर:स्थितम् । अतः स्वनेत्रस्वकलापभीरुभिर्मूगीमयूरैरपयातमन्यतः ॥२१॥ सुमायुधः कृन्तति धैर्यमायुधैरेतैरितीव प्रविमृश्य काचन । प्रसाद्यमाना दयितेन नावदत् पराङ्मुखी किन्तु लुलाव कौसुमम् ।।२२।। सुजातवक्षोजफलां प्रसूनरुग्दृशं प्रवालारुणपाणिमग्रतः । कपिः स्पृशन्मानवती लताभ्रमादसूत्रयत् कामितमेतदीशितुः ॥२३॥ लताशिखापुष्पजिघृक्षयापरा व्युदस्य पाणी श्लथनीविबन्धना ।
25 सरोजनाभी भुजमूलमुच्चकैः प्रकाशयन्ती प्रियचित्तमाक्षिपत् ॥२४॥ उदस्तपाणे कुसुमाय कामिना श्रिते सुदुर्गे हृदि मुग्धयोषितः । तदुद्धमाकम्पितयास्य मूर्द्धनि प्रसूनवृष्टिलतया व्यतन्यत ॥२५॥
20
D:\chandan/new/bsnta/pm5\3rd proof