________________
सर्गः] सञ्जोविनी-सुधेन्दुटीकात्रयोपेतम् । रुहः' इति । 'मौर्वी ज्या शिलिनी गुणः' इति । 'धनुश्चापौ धन्वशससनकोदण्डकामुकम् । इप्वासोऽपि' इति चामरः । ___ ता०–स राजा दिलीपश्छायेव नन्दिनीपदानुसरणेन कुटिलतन्तुनिभशाखाऽऽ. घुग्रथितकेशो धनुष्पाणिः सन् वने विचरणं कृतवांस्तद् गोरक्षणव्याजेन दुष्टपशूना सिहादीनां शिक्षणार्थमेव। ___ इन्दु-लताओं के टेढ़े टेढ़े सूत के समान शाखादिकोंसे उलझे हुए सिरके बालों से सुशोभि न वे राजा दिलीप प्रत्यञ्चा चढ़े हुए धनुष को धारण किए वसिष्ठ महर्षि के होम की सामग्री घृतादि देनेवाली नन्दिनी की रक्षा करने के व्याज से वनैले दुष्ट 'व्याघ्रादि' जीवों का शासन करने के लिये मानो जङ्गल में घूम रहे थे ॥८॥ ' 'विसृष्ट'-इत्यादिभिः पड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह
विसृष्टपार्वानुचरस्य तस्य पाश्वद्रुमाः पाशभृता समस्य | उदीरयामासुरिवोन्मदानामालोकशब्दं वयसा विरावैः ।। ६ ।। सी० = विन्मृप्टेति । विसृष्टाः पार्वानुचराः पार्श्ववर्तिनो जना येन तस्य । पाश. भृता वरुणेन समस्य तुल्यस्य । 'प्रचेता वरुणः पाशी' इत्यमरः । अनुभावोऽनेन सुचितः । तस्य राज्ञः पार्श्वयोर्दुमाः। उन्मदानामुत्कटमदानां वयसां खगानाम् । 'खगवाल्यादिनोर्वयः' इत्यमरः । विरावैः शब्दैः । आलोकस्य शब्द वाचकमालोकयेति शब्दं जयशब्दमित्यर्थः । 'आलोको जयशब्दः स्याद्' इति विश्वः । उदीरयामासुरिवावदनिव, इत्युत्प्रेक्षा। ____ अ०-विसृष्टपाश्र्वानुचरस्य, पाशभृता, समस्य, तस्य, पार्श्वद्रुमाः, उन्मदानां, वयसां, विरावं आलोकशब्दम्, उदीरयामासुः, इव ।।
वा०-पाश्चंद्रुमरालोकशब्दः, उदीरयाञ्चक्रे ।।
सुधा-विसृष्टपार्धानुचरस्य-त्यक्तान्तिकवर्तिसेवकस्य, पाशभृता-वरुणेन, समस्य-सदृशस्य, तस्य दिलीपस्य, पार्श्वद्रुमाः= अन्तिकवर्त्तिवृक्षाः, उन्मदानाम् = उन्मदिष्णूनाम्, वयसां-खगाना, विरावैः शब्दः, आलोकशब्द-जयशब्द, नृपतिमालोकयेतिसूचकशब्दमित्यर्थः । उदीरयामासुः कथयामासुः, इव= यथा । अत्रोत्प्रेक्षा । ___स-पार्श्वयोरनुचराः पार्थानुचराः, विसृष्टाः पार्थानुचरा येन स विसृष्टपार्थानुचरस्तस्य तथोक्तस्य । पार्श्वयोर्दुमाः पार्श्वद्रुमाः। पाशं विभीति पाशमृत्तेन पारामृता। उगतो मदो येपान्ते उन्मदास्तेषामुन्मदानाम् । आलोकस्य शब्द आलोकशब्दस्तमालोकशब्दम् ।
को०-'पार्श्वमन्तिके। कवाग्धोऽवयवे चक्रोपान्तपशुर्समूहयोः' इत्यने । 'वृक्षो महीरुहः शाखी विपटी पादपस्तरुः। अनोकहः कुटः शालः पलाशी द्रुमा