________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटीकात्रयोपेतम् ।
वशिष्ठो दिलीपं राज्यविषयककुशलं पृष्टवानित्याहतमातिथ्य क्रियाशान्तरथक्षोभ परिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं सुनिः ॥ ५८ ॥ सञ्जी० - तमिति । मुनिः अतिथ्यर्थमातिथ्यम् । 'अतिथेर्न्यः' इति न्यप्रत्ययः । आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिं मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्वाजकर्मवचनः । तथाऽप्यन्र ‘सप्ताङ्गवचनः' । 'उपपन्नं ननु शिवं सप्तस्वङ्गेषु' इत्युत्तर विरोधात् । तथाऽऽह मनुः ‘स्वाम्यमात्यपुरं राष्ट्र कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते ॥' इति । तत्र 'ब्राह्मणं कुशलं पृच्छेत्तत्र बन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥' इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद् ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तं- 'राज्या• श्रममुनिम्' इति ।
अ० - मुनिः, आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये, कुशलम् पप्रच्छ ।
राज्याश्रममुनी राज्ये कु
वा० – मुनिनाऽऽतिथ्यक्रियाशान्तरथक्षोभपरिश्रमो शलं पप्रच्छे।
४६
सुधा - मुनिः = वाचंयमः, वशिष्ठ इत्यर्थः । आतिथ्य क्रियाशान्तरथक्षोभपरिश्रमं= गृहागतसत्कार व्यापारविगतस्यन्दनसञ्चलनखेदं, राज्याश्रममुनिं = राज्यरूपाश्रमे मुनितुल्यं, तं = दिलीपं, राज्ये राज्यविषये, स्वाम्यमात्य सुहृत्को शराष्ट्रदुर्ग बलात्मकइत्यर्थः । कुशलं = क्षेमम्, पप्रच्छ = पृष्टवान् ।
स० --- अतति निरन्तरं गच्छतीत्यतिथिः, अविद्यमाना तिथिर्यस्यागमने सोडतिथिः अतिथ्यर्थमातिथ्यम् तस्य क्रिया, आतिथ्यक्रिया तथा शान्तः, आतिथ्यक्रियाशान्तः, रमन्तेऽस्मिन्निति रथः तस्य क्षोभो रथक्षोभः तेन परिश्रमो रथक्षोभपरिश्रमः आतिथ्यक्रियाशान्तो रथक्षोभपरिश्रमो यस्य स आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमस्तमातिथ्यक्रियाशान्तरथक्षोभ परिश्रमम् राज्ञः कर्म भावो वा राज्यम्, राज्यमेवाश्रमो राज्याश्रमः तस्मिन् मुनी राज्याश्रममुनिस्तं राज्याश्रममुनिम् ।
को०- 'क्रिया, कर्मणि चेष्टायां करणे सम्प्रधारणे । आरम्भोपायशिक्षाऽर्थचिकि त्सानिष्कृतिष्वपि' इति विश्वः । ' याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः' इति । 'वाचंयमो मुनिः' इति चामरः ॥
ता० - वशिष्ठानुज्ञया मुनिकृतातिथिसत्कारव्यापारेणापनीतमार्गश्रमं दिलीपं मुनिर्वशिष्ठो राज्ये स्वाम्यमात्यपुर राष्ट्रकोशबल सुहृदात्मके कुशलं पृष्टवान् ॥
इन्दुः – मुनि 'वशिष्ठ' ने अतिथिसत्कार के द्वारा रथ के हिलने से उत्पन्न हुई ४ रघु० १ सर्ग