SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८ किरातार्जुनीयम् कौटिल्यं नोचितम् । शठेन दुर्योधनेन सह शाठ्यस्य व्यवहारः एव करणीयः इति द्रुपदात्मजायाः कथनस्याभिप्रायः । स०-- मूढा घीः येषां ते मूढधियः (बहु० ) । तथा विधा येषां ते तथाविधाः ( बहु ) । न संवृतम् असंवृतम् (नत्र समास ), असंवृतानि भङ्गानि येषां ते v असंवृताङगाः तान् ( बहु ० ) | " -- व्याः- निशिताः- नि + शो + क्त । प्रविश्य - प्र + त्रिशू + क्त्वा ल्यप् । घ्नन्ति - हन् + लट् लकार, अन्यपुरुष, एकवचन । टि०- (१) इस श्लोक से हमें महाकवि के नीतिशास्त्र विषयक गम्भीर ज्ञान का पता चलता है। नीति का शाश्वत रहस्य यहाँ प्रतिपादित किया गया है । 'शठे शाख्यमाचरेत्' 'आर्नवं हि कुटिलेषु न नीति:' इत्यादि नीतिवाक्यों का निरूपण यहाँ सुन्दर ढंग से किया गया है । ( २ ) द्रौपदी को नीतिशास्त्र का अच्छा ज्ञान था ( ३ ) उपमा अलंकार तथा हेतुपूर्वक समर्थन होने से काव्यलिङ्ग अलंकार। दोनों के तिलतण्डुलवत् स्थित होने से संसृष्टि अलंकार । घण्टापथ - जन्तीति । मूढधियः निर्विवेकबुद्धयः । ते पराभवं व्रजन्ति ये मायाविषु मायावत्सु विषयेषु । 'अत्मायामेघः ०' इत्यादिना विनिप्रत्ययः । मायिनः - मायावन्तः व्रीह्यादिश्वादिनिप्रत्ययः । न भवन्ति । अत्रैव अर्थान्तरं न्यस्यति - प्रविश्येति । शठाः अपकारिणो धूर्ताः तथाविधान् अकुटिलान् असंवृत्ताङ्गान् अत्रर्मितशरीरान् निशिताः इषवः इव प्रविश्य प्रवेशं कृत्वा आत्मीया भूत्वा घ्नन्ति हि । 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः ॥ ३० ॥ गुणानुरक्तामनुरक्तसाधनः कुलाभिमानो कुलजां नराधिपः । परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥३१॥ अ०-अनुरक्तसाधनः कुलाभिमानी त्वत् अन्यः कः इव नराधिपः गुणानुरक्तां कुलजा मनोरमाम् आत्मवधूम् इव ( गुणानुरक्तां कुलजां मनोरमां ) श्रियं परैः अपहारयेत् । श० - अनुरक्तसाधनः = अनुकूल ( अनुरागयुक्त ) हैं सहायक जिसके ऐसा, अनुकूल रहने वाले सेवकों से युक्त । कुलाभिमानी = अपने कुल की
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy