SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीयम् __घण्टापथ-महीभृतामिति । अशेषितक्रियः समापितकृत्यः । आफलोदय कर्मेत्यर्थः । स दुर्योधनः । सच्चरितैः शुद्धचरितैः अवञ्चकैरित्यर्थः । चरन्तीति चरास्तैः चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याहमहोदयैरिति । धातुरिव तस्य दुर्योधनस्येहितं उद्योगो महोदयमहावृद्धिभिः । हितमनुबघ्नन्त्यनुरुन्धन्तीति हितानुबन्धिभिः स्वन्तैरित्यर्थः । फले कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः ।।२०।। न तेन सज्यं क्वचिदुद्यतं धनुः कृतं न वा कोपविजिह्ममाननम् । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥२१॥ ___ अ०-तेन क्वचित् सज्यं धनुः न उद्यतम् आननं वा कोपविजिह्म न कृतम् । नराधिपैः अस्य शासनं गुणानुरागेण माल्यम् इव शिरोभिः उह्यते। श०-तेन-उस ( दुर्योधन) के द्वारा । क्वचित्-कहीं भी। सज्यं-चढ़ी हुई (चढ़ाई हुई ) प्रत्यञ्चा (डोरी, ज्या) वाले, प्रत्यञ्चा से युक्त। धनुः = धनुष । न = नहीं। उद्यतम् = उठाया गया, ऊपर किया गया, प्रयुक्त किया गया । वा = अथवा । आननं = मुख । क्रोधविजिह्यं = क्रोधवश (क्रोध से, क्रोध के कारण) कुटिल (टेढ़ा, वक्र, विकृत)। न कृतम् = नहीं किया गया । नराधिपः = ( कर देने वाले अधीनस्थ ) राजाओं के द्वारा, सामन्तों के द्वारा । अस्य = इस ( दुर्योधन ) का | शासनं = आज्ञा, आदेश । गुणानुरागेण = (दया, दाक्षिण्य आदि ) गुणों के अनुराग से, गुणों के वशीभूत होकर, गुणों में अनुरक्त होने के कारण, गुणों से आकृष्ट होने के कारण [ माला के पक्ष मेंसूत्र में गुँथे (गुम्फित ) होने के कारण अथवा सुगन्ध, मनोहरता आदि गुणों के कारण ] | माल्यम् इव = पुष्प-माला की तरह । शिरोभिः = शिरों से, नतमस्तक होकर अर्थात् सम्मान के साथ । उह्यते = धारण की जाती है, स्वीकार की जाती है। अनु-उस ( दुर्योधन) के द्वारा प्रत्यञ्चा से युक्त (चढ़ी हुई प्रत्यञ्चा बाला) धनुष कहीं भी (किसी के ऊपर भी) नहीं उठाया गया (नहीं प्रयुक्त
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy