SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः अनु०-हे राजन् ! कार्यों में लगाए गये सेवकों के द्वारा गुमचरों के द्वारा देखने वाले स्वामी ठगे नहीं जाने चाहिए। इसलिए अप्रिय अथवा प्रिय (जैना भी मैं कहूँ उस) को आप क्षमा करें। क्योंकि हितकर और मनोहर वचन दुर्लभ (कठिनता से मिलने वाला) होता है (अर्थात् ऐसा बहुत कम होता है कि एक ही बात सुनने में अच्छी भी लगे और कल्याणकर भी हा)। सं० व्या-कटुसत्यकथनान्पूर्व नः वनेचरः प्रथमं स्वामिनः युधिष्ठिरात् अमायाचना करोति । युधिष्ठिरं सम्बोधयन् सः कथयति । हे राजन् ! कार्येषु नियुकैः भृत्यैः स्वामिनः (राजानः ) न प्रतारणीयाः । ये भृत्याः नृपस्य पुरतः सत्यभूतम न उक्त्वा मिथ्याभूतं स्तुतिपरकं मधुरवाक्यं कथयन्ति ते तु नपत्य प्रवञ्चनं कुर्वन्ति । अनेन प्रभुकार्यन्य हानिर्भवति । यथा कश्चिदपि पुरुपः यत् चक्षुष पश्यति तदेव प्रमाणीकरोति नधा यत् गुनचरेणीच्यते तदेव राजानः प्रमाणीकुर्वन्ति । स्वनियुक्तगुतचरमुखैः ते सर्वमवगच्छन्ति। अहं सत्यमेव वटिष्यामि इत्यर्थः । यतः शत्रोदुर्योधनस्य विषये मम सत्यभूतं वचनम् अप्रियं भन्तु प्रियं वा भवतु तद् भवता क्षम्यताम् । यतः हितकरं तथैव सद्यः मनोहरं वचनं दुर्लभं भवति । स-चरन्तीति चराः, चराः एव चाराः, चाराः एव च षि येषां ते चारचक्षुषः (बहु०)। मनो हर्तुं शीलमत्येति मनोहारि (उपपदसमास)। व्या०-युक्तः-युज्+क्त + तृतीया बहुवचन । अनुजीविभिः-अनु + जीव + णिनि + तृतीया बहुवचन । कचनीयाः-कञ्च् + णिच् + अनीयर् । क्षन्तुम् अम्+तुमुन् । अर्हसि-अर्ह + लट् मध्यम पुरुष, एकवचन । मनोहारि-मनः + णिनि । दुर्लभम्-दुःखेन लभ्यते इति । दुर्+ लभ् + खल । प्रभवः-प्रभवन्तीति प्रभवः ।। टि-अकेला राजा अपने राज्य और दूसरों राज्यों के वृतान्तों को जानने में असमर्थ होता है, अत: वह अपने दवारा नियुक्त गुप्तचरों की सहायता से अपने राज्य और दूसरे राज्यों के वृतान्तों को जानता है । गुप्तचर राजा के नेत्र होते हैं। जिस प्रकार नेत्र के द्वारा देखा हुआ प्रमाण होता है,
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy