________________
सज्जनदुर्जनयोः स्तुतिनिन्दे
नमामि भत्सोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिका-विटङ्कपीठोल्लुठितारुणाङ्गुलि सज्जनदुर्जनयोः स्तुतिनिन्दे
अकारणाविष्कृत वैरदारुणादसज्जनात् कस्य भयं न जायते । विषं महा रिव यस्य दुर्वचः सुदुःसहं सन्निहितं सदा मुखे ।। ५ ।।
11 8 11
३
अन्वयः -- सशेखरः मौखरिभिः कृताऽचनं
ऽरुणाऽङ्गुलि भत्सो ” चरणाम्बुजद्वयं नमामि ।। ४ ।।
"न । अथ " यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मनः ॥ " इति शास्त्रवचनमनुसृत्य देवभक्तिप्रदर्शनाऽनन्तरं गुरुभक्ति प्रदर्शयतिनमामीति । सशेखरैः = शिरोभूषणसहितः, मौखरिभिः = क्षत्रियभूपविशेषः, कृताऽर्चनं विहितपूजनं, समस्त सामन्तेत्यादिः = संपूर्णमण्डलेश्वर मुकुटपरिष्कृतभूम्युन्नतप्रदेशस्थान- धृष्टरक्ताऽङ्गुलि, भत्सोः= तन्नामकस्य आचार्यस्य चरणाऽम्बुजद्वयं = पादकमलयुग्मं नमामि = नमस्करोमि ॥ ४ ॥
टिप्पणी-सशेखरैः = शेखरेण सहिताः सशेखराः तैः " तेन सहेति तुल्ययोगे” इससे तुल्ययोग- बहुव्रीहि, "वोपसर्जनस्य" इस गूत्रसे विलासे 'सह' के स्थान में 'स' आदेश | कृताऽर्चनं = कृतम् अर्चनं यस्य, तत् ( बहु० ) । समस्तसामन्तेत्यादिः = समस्ताश्च ते सामन्ताः ( क० धा० ), तेषां किरीटानि (ष० त०), "अथ मुकुटं किरीटं पुंनपुंसकम् ।" इत्यमरः । समस्तसामन्तकिरीटानि एव वेदिका ( रूपक० ) । तस्या विटङ्कः ( ष० त० ), स एव पीठम् ( रूपक० ) । उल्लुठिता अत एव अरुणा अङ्गुलयो यस्य तत् ( बहु० ) । समस्त० पीठे उल्लुठिता० ( स० त० ) । तत् । चरणाऽम्बुजद्वयं = चरणौ अम्बुजे इव ( उपमित० ), तयोर्द्वयं, तत् ( ष० त० ) । नमामि = "णम प्रहृत्वे शब्दे " धातुसे लट् + मिप् । इस पद्यमें उपमा और रूपकका निरपेक्ष भावसे स्थिति है अतः संसृष्टि अलङ्कार है । वंशस्थ वृत्त है ॥ ४ ॥
समस्तसामन्तकिरीटवेदिकाविटङ्क पीठोल्लुठिता
अन्वयः -- अकारणाऽऽविष्कृतवैरदारुणात् असज्जनात् कस्य भयं न जायते, महाऽहे: मुखे सुदुःसहं विषम् इव यस्य मुखे सुदुःसहं दुर्वचः सदा संनिहितम् ॥ ५ ॥
=
अकारणेति । कथाया नियममनुसृत्य खलादेर्वृत्तं कीर्तयति — अकारणाऽऽविष्कृत- वैरदारुणात् : निर्हेतु प्रकाशितविरोध भीषणात्, असज्जनात् = दुर्जनात्, कस्य = जनस्य, मयं = मीतिः, न जायते = न उत्पद्यते, महाऽहेः = विशालसर्पस्य मुखे = आनने, सुदुःसहम् = अतिदुर्मर्षणं, विषम् इव = गरलम् इव, यस्य = असज्जनस्य, मुखे = वक्त्रे, सुदुःसहम्, दुर्वचः = दुष्टवचनं सदा सर्वदा संनिहितं : निकटस्थं भवतीति शेषः ॥ ५ ॥
=
टिप्पणी-अकारणाऽऽविष्कृतवैरदारुणात् = न कारणम् ( नञ् ), अकारणम् ( यथा तथा, क्रि० वि० ) आविष्कृतम्, "सुप्सुपा० " । तञ्च तत् वैरं ( क० धा० ), तेन दारुणः, तस्मात् ( वृ० त० ) । असज्जनात् = संवाऽसौ जनः ( क० धा० ) न सज्जनः, तस्मात् ( नञ्०), “मीत्राऽर्थानां भयहेतुः” इससे अपादानसंज्ञा होनेसे " अपादाने पञ्चमी” इस सूत्रसे पञ्चमी । जायते = “जनी प्रादुर्भावे” धातुसे लट् + त । महाऽहेः = महांवाऽसौ अहिः, तस्य ( क० धा० ) । सुदुःसहं :
=
मुकुटोंसे युक्त मौखरिवंशके क्षत्रिय राजाओंसे पूजित, सम्पूर्ण मण्डलेश्वरोंके मुकुटरूप वेदिके उन्नत प्रदेशपर घर्षणसे लाल उंगलियों वाले भत्सु नामक गुरुजीके चरणकमल-युग्मको मैं नमस्कार करता हूँ ॥ ४ ॥
विना कारणके विरोधसे भयङ्कर दुर्जनसे किसे भय नहीं होता है ? विशाल सर्पके मुखमें विष के समान जिस दुर्जनके मुखमें अत्यन्त दुःसहनीय दुष्ट वचन सर्वदा निकट रहता है ॥ ५ ॥
१. भत्सः “भवः” इति च पाठान्तरे ।