SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीय: पल्लवः ] अघदवौघघनाघनमण्डली, सुकृतसन्ततिकल्पलतावनी । विशदधर्मजनन्यमृतं स्फुरद्, गुणगणे करुणा जयताच्चिरम् ॥४७९॥ यतः- सर्वे धर्मा दानसत्यादयो ये, यन्मूलास्ते कीर्तिताः पूर्वपुभिः । एकैवेयं सा दया सावधानैः, साध्या सद्भिः सिद्धिसन्धानदूती ॥४८०॥ द्यूतकारस्तलारक्षस्तैलिको मांसविक्रयी । वार्धकिर्नृपतिर्वैद्यः, कृपया सप्त वर्जिताः ॥ ४८१ ॥ तस्याग्रे चित्तरङ्गेण, किन्दरिं वादयन् पुनः । गातुं लग्नस्तदा योगी, सयोगिवाणिभाषया ॥ ४८२॥ यतः सा च- सोनाकरपुरिसइ काहुं किजइ रे, जड़ नही दया प्रधान । तीनइ सोइ सोहा किसी रे, जीणइ त्रूटइ कान ॥४८३ ॥ दूहा- भारवहु काई जटा जनोई, दया विण धरम न कोई । जीवदया तुम्हे पालउ बाबू, हीयडइ निरमल होई ॥४८४ ॥ एभिर्वाक्यैर्द्धर्मदत्तो, विश्वस्तः प्राह हे विभो ! | ब्रूहि केन प्रकारेण, निष्पादयसि पूरुषम् ? ॥४८५॥ योग्यूचे शृणु भो भद्र ! सद्रक्ताञ्जनिकामयम् । पुत्तलं कारयिष्यामि, सप्तहस्तप्रमाणकम् ॥४८६॥ मन्त्रेण पुत्तलं माषसर्षपक्षेपपूर्वकम् । अभिमन्त्र्याग्निकुण्डे च, क्षिप्त्वा होमः करिष्यते ॥४८७|| उष्णशीतजलैर्वह्नावासिक्ते स्वर्णपूरुषः । भविष्यति क्षणादेव, महामन्त्रप्रभावतः || ४८८॥ श्रुत्वेति धर्मदत्तोऽवक्, प्रसद्य त्वं कुरूद्यमम् । तेनोक्तं किं सुवर्णेन, कार्यं मे ? योगिनो वयम् ||४८९|| परं तवैव कार्याय, परोपकृतिहेतुतः । उपक्रमं करिष्येऽथोपकारे दुर्लभा मतिः ||४९० ॥ यतः - लक्ष्मीः परोपकाराय, विवेकाय सरस्वती । सन्ततिः सर्वसौख्याय, भवेद्धन्यस्य कस्यचित् ॥४९१॥ [ ७१ १. सम्प्रतिः इति वा पाठः । 5 10 15 20 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy