________________
5
10
15
20
25
f
६२]
[ धर्मकल्पद्रुमः
साहसं हृदि धृत्वाऽथ, निव्विकल्पेन चेतसा ।
धर्म्मदत्तेन सा बाला, पृष्टा त्वं काऽसि सुन्दरि ! ? || ३६९ || तया पृष्टः स कोऽसि त्वं, मानवोऽहं नरोऽवदत् । तयोक्तं मानवी चाहं, कुमारः पुनरब्रबीत् ॥३७०॥ कुतोऽत्र विषमेऽरण्ये, तिष्ठस्येकाकिनी कनी ? | साऽवादीद् देवयोगान्मे, विद्यते विषमा गतिः ॥३७१॥ कुमारः प्राह हे भद्रे ! कथं ते विषमा गतिः ? । साऽवोचत् श्रूयतां मित्र, ! कथा मे चित्रकारिणी ॥३७२॥ वार्ध्यर्धे सिंहलद्वीपेऽस्ति पुरं कमलाभिधम् । तत्र सत्यार्थनामासीद् धनसारो वणिग्वरः || ३७३ ॥ धनश्रीति प्रिया तस्य, कृष्णस्य कमला यथा । रूपलावण्यसम्पूर्णा, नारीजन शिरोमणिः ||३७४ | यतः - अनुकूला न वाग्दुष्टा, दक्षा साध्वी पावती । एभिरेव गुणैर्युक्ता सा स्त्री लक्ष्मीर्न संशयः ॥ ३७५॥ तत्कुक्षिसम्भवा पुत्री, पवित्रीकृतमानसा । अहं धनवती जाता, प्राणेभ्योऽप्यतिवल्लभा ॥ ३७६ ॥ सा शिक्षितसर्वकला, क्रमात् सम्प्राप्तयौवना I पित्रा दृष्टा चिन्तितञ्च, वरयोग्याऽभवत् सुता ||३७७|| गाहा– जायाइ हवइ सोगो, वड्ढन्तीए य वड्ढए चिन्ता ।
परिणीयाए दण्डो (?) सुया समा वेयणा नत्थि ॥३७८॥ [ ] यतः - प्रार्थना न कृता येन, जाता यस्य न कन्यका । स्वाधीना यस्य वृत्तिश्च सुखं जीवन्ति ते त्रयः ॥ ३७९ ॥ तदा मे जनकेनैवं, भूयोऽपि हृदि चिन्तितम् । भाग्यवान् यो गुणैर्युक्तस्तस्यैषा दीयते सुता ||३८०॥ जातिरूपवयोविद्या, आरोग्यं बहुपक्षता । उद्यमो वृत्तयुक्तत्वमष्टावेते वरे गुणाः ॥ ३८१ ॥