SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 स्ट] [ धर्मकल्पद्रुमः शुभेऽह्नि कमलश्रीः सा, प्रहिता तां पुरीं प्रति । क्रमात् सुलोचनायुक्ता, प्राप्ता च पद्मिनीपुरम् ||४१३॥ युग्मम् ॥ तत्रोद्याने पटकुट्यां, स्थिता सैन्यसमन्विता । पुरे प्रकटिता वाणी, कन्याऽऽयाता स्वयंवरा ॥ ४१४|| सुमतिः प्राक् पुरे गत्वा, वाद्यनिर्घोषपूर्व्वकम् । ससैन्यः सम्मुखं गत्वा, तस्या आतिथ्यमातनोत् ||४१५|| यतः - उत्तिष्ठन्ति निजासनान्नतशिरः पृच्छन्ति च स्वागतं, सन्तुष्यन्ति हसन्ति यान्ति च चिरं प्रेमाञ्चितां सङ्गतिम् । सिञ्चन्तो वचनामृतेन हृदयं सन्तः समीपागते, किं वा न प्रियमप्रियेऽपि हि जने कुर्व्वन्ति जल्पन्ति च ॥४१६ ॥ स्वगृहेऽहं गमिष्यामीत्युक्त्वा राजसुतां प्रति । नारीरूपधरो भूपोऽप्याजगाम पुरान्तरे ||४१७|| छोटयित्वा जीं भूपो बभूव निजरूपवान् । राजानमागतं ज्ञात्वा, चक्रे पुर्य्यां जनैर्महः ||४१८ ।। सकला मन्त्रिसामन्ता, आगत्य प्रणिपत्य च । नृपं वर्द्धापयामासुर्हर्षपूरितमानसाः ॥ ४१९ ॥ अथास्थानं समाश्रित्य, ज्योतिःशास्त्रविदं द्विजम् । आकार्य च विवाहस्य, लग्नं पप्रच्छ भूपतिः ॥४२०॥ तेनालोक्य शुभं चाष्टादशदोषविवर्जितम् । रेखाशुद्धं बलोपेतं, दत्तं लग्नं निशामुखे ॥४२१॥ सुमतिश्च सुबुद्धिश्च द्वौ मिलित्वा प्रमोदतः । सामग्रीं चक्रतुः सर्वां, विवाहे वरकन्ययोः ॥ ४२२॥ मनोरथशतैः सार्धं, भूभुजा पुण्ययोगतः । दृष्टा स्वप्नेऽपि सा साक्षात्, परिणीता हि पद्मिनी ॥ ४२३ || मासमेकं महोत्साहात्, सम्मान्य स्वजनान्नृपः । यथायोग्यं ददौ तेभ्यो, वस्त्रालङ्करणादिकम् ॥४२४॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy