SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ४] मित्रखेचरसान्निध्याद्राज्ञीशीलप्रभावतः । षण्मासैर्भूभुजा जिग्ये, दिव्यास्त्रैः शत्रुखेचरः ||६१७॥ [ धर्मकल्पद्रुमः रत्नमालां गृहीत्वाऽथ, मित्रेण सह भूपतिः । आदाय जयमालां च स प्राप नगरं निजम् ॥६१८॥ सहर्षाः सचिवाः सर्व्वे, स्वजनाश्च प्रजा अपि । आगताः सम्मुखा राज्ञो, मिलिता नतिपूर्व्वकम् ॥६१९॥ पृच्छन्ति स्म प्रजाः स्वामिन् !, किं तेऽभूदिन्द्रजालवत् । हयाकृष्टादिसम्बन्धो, नृपेणोक्तो निजस्ततः ॥६२०॥ राज्ञा पृष्टः पुनर्मन्त्री, मां विना राज्यरक्षणम् । कथं कृतं ततो मन्त्री, प्रोवाच शृणु भूपते ! ||६२१॥ नैमित्तिको मया पृष्टः, तेनेदं कथितं वचः । वर्षेर्द्वादशभिः पूर्णैरायास्यति तव प्रभुः ||६२२॥ त्वत्पदेऽथ मया यक्षः, स्थापितः प्रतिमामयः । पूर्व्वभक्तिवशात् स्वामिंस्तवाज्ञा न च खण्डिता ॥६२३|| महोत्सवेन भूपालः, प्रविवेश पुरान्तरे । खेचरं वालयित्वाथ, राज्यभारं बभार च ॥६२४|| क्रमेण रत्नमालायां, सुतश्चन्द्रोदयाभिधः । अभवत् पुण्ययोगेन, ववृधे स च लीलया ॥ ६२५॥ अथान्येद्युः पुरोद्याने, ज्ञानी सूरिः समागतः । वन्दनाय गतो राजा, तत्रान्तःपुरसंयुतः ॥६२६॥ तिस्रः प्रदक्षिणा दत्त्वा, गुरुं नत्वोपविश्य च । श्रुत्वा सद्देशनां प्रान्ते, भूपोऽवादीत् कृताञ्जलिः ॥६२७॥ गुरो ! मे कर्म्मणा केन, दुःखं द्वादशवार्षिकम् । पुनः पुनर्वियोगश्च, संप्राप्तो रत्नमालया ? ||६२८।। सूरिः प्रोवाच भो भूप !, शालिग्रामे पुराऽभवत् । अनेकगोकुलस्वामी, भद्रनामा कृषीबलः ॥ ६२९॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy