SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तृतीय: पल्लवः ] यतः- क्षेत्रं यन्त्रप्रहरणवधूलाङ्गलं गोतुरङ्गम्, [ ९५ धेनुर्गी द्रविणतरवो हर्म्यमन्यच्च वित्तम् । यत्सारम्भञ्जनयति मनोरत्नमालिन्यमुच्चैस्तादृग्दानं सुगतितृषितैर्नैव लेयं न देयम् ॥ २४८ ॥ यतः- दानेन लक्ष्मीर्विनयेन विद्या, नयेन राज्यं सुकृतेन जन्म । परोपकारक्रिययाऽपि कायः, कृतार्थ्यते येन पुमान् स मान्यः ॥ २४९॥ अथ प्रकुर्वतः पुण्यं, सुन्दरस्य सुरीवरात् । गतेषु कतिघस्रेषु, पत्नी गर्भं बभार सा ॥ २५० ॥ क्रमेण ववृधे गर्भः, शुभदोहदसंयुतः । सा संपूर्णेषु मासेषु, शुभेऽह्नि सुषुवे सुतम् ॥२५१ ॥ सोत्साहः सुन्दरः श्रेष्ठी, पुत्रजन्मोत्सवं व्यधात् । बालस्य दुर्गक इति, नाम चक्रे ततः पिता ॥ २५२॥ अथ तस्य शिशुत्वेऽपि, पूर्व्वदुष्कर्मयोगतः । मृतौ तौ मातृपितरौ, नान्यथा देवतावचः ॥२५३॥ तत्कुलस्य क्षयो जातो, विनष्टो विभवोऽपि च । शेषः परिजनः सर्व्वे, दूरे मृत्योर्भयाद् गतः ॥ २५४॥ बालोऽसौ पालयाञ्चक्रे, सत्कृपैः प्रातिवेश्मिकैः । वृद्धिं क्रमेण संप्राप, दुर्गको दैवयोगतः ॥२५५॥ अरक्षरक्षको दैवः, प्रायेण स्थितिरीदृशी । विधिर्विनष्टकर्त्ता च, सुरक्षं तद्विनश्यति ॥ २५६॥ गुणोऽपि दोषतां याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन्, दोषोऽपि हि गुणायते ॥ २५७॥ विमुक्तबालभावोऽसौ, सर्वशास्त्राण्यपीपठत् । कलासु कुशलो जज्ञे, कर्मणा निर्धनः परम् ॥ २५८॥ विमुच्य तत्पुरं शालिग्रामके पार्श्ववर्तिनि । गतस्तत्र करोत्येष, व्यवसायं नवं नवम् ॥२५९॥ 5 10 15 20 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy