________________
विषयाः
पृ० पशिः चक्षुरचक्षुरवधिदर्शनेभ्यः पृथकालानि छद्मस्थोपयोगज्ञानात्मकत्वात् , श्रुतमन पर्यायज्ञानवदित्यादिः, केवलिनो ज्ञानोपयोगदर्शनोपयोगावेककालीनौ युगपदाविर्भूतस्वभावत्वात् , यावेवं तावेवं, यथा वेः प्रकाशतापावित्येव क्रमेण प्रयोगभावना च ।
२२०-१७ ४-१ “केई भणति जइआ" इति चतुर्थगाथावतरणम् ।
२२१-१० २ निरुक्तगाथार्थः, जिनभद्रानुयायिनो भणन्ति यदा जानाति तदा न पश्यति
जिन इति, सूत्रमवलम्बमानास्ते तीर्थकराशातनाऽभीरव इति । २२१-१३ ३ "केवली णं भंते" इत्यादि सूत्र, तस्यार्थश्च दर्शितः ।
२२१-१६ ४ एकात्मगते केवलज्ञानकेवलदर्शने पृथकालीने एकसमयावच्छेदेन परस्परविरुद्धस्वभावत्वादित्यादिप्रयोगास्तदर्थान्तर्गताः।
२२२-१४ ५ जिनभद्रानुयायिनां तीर्थंकराशातनाऽभीरुत्वं यथा प्रकटयन्ति प्राचीनास्तथोक्तसूत्रव्याख्यानान्तरोपदर्शनेन भावितम् ।
२२२-२६ ६ "जै समय" इत्यादि सूत्रार्थोपवर्णनं श्रीयशोविजयोपाध्यायानां ज्ञानबिन्दौ यत्तत्समुट्टङ्कितम् ।
- २२३-१ ५-१ "केवलनाणावरणेति" पञ्चमगाथावतरणम् ।
२२३-१६ २ केवलं यथा केवलज्ञानावरणक्षयजन्यत्वेन ज्ञान तथा केवलदर्शनावरणक्षयानन्तरोद्भूतत्वेन दर्शनमपि, अत्र केवलज्ञानकेवलदर्शने युगपदेवोत्पद्येताम्, अन्यवहितपूर्वसमयावच्छेदेन तदुभयोत्पत्तिकारणसद्भावात् , युगपदुत्पद्यमानादित्यप्रकाशतापवत् परमाणौ रूपरसादिवद्वेति प्रयोग इत्यर्थों दर्शितः। २२३-२१ ३ युगपत्सामग्रीद्वयसद्भावेऽपि क्रमभावित्वस्वभावादेवोपयोगी क्रमेणैव भवत ___ इति शङ्कायाः समाधानम् ।
२२३-२८ ४ मतिश्रुतज्ञानावरणयोर्युगपत्क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा केवलज्ञानकेवलदर्शनावरणयोर्युगपत्क्षयेऽपि केवलिन्युपयोगक्रमः स्यादिति शङ्कायाः प्रतिविधानम् ।
२२४-७ ६-१ "भण्णइ खोणावरणे" इति षष्ठी गाथा तदर्थश्च, क्षीणावरणे जिने यथा न
मत्यादिज्ञानं अवग्रहचतुष्टयरूपं मतिज्ञानं वा तथा क्षीणावरणीये तस्मिन् पृथग्भावेन दर्शनं नास्तीति ।
२२४-१२ २ अनुमानप्रयोगश्चात्रैवम्-केवलज्ञानकेवलदर्शने एकसमयावच्छिन्नोत्पत्तिके,
"Aho Shrutgyanam"