________________
सम्मति• कान, प्रसारितः ॥ अथ प्रशस्तिः ॥ अईत्मभूक्ताखिलतत्त्वमित्थ-मेवेति सद्दर्शनशुद्धिहेतोः । द्रव्यानुयोगस्य सुसूक्ष्मतत्त्व-रत्नैर्भूतस्सम्मतितर्कनाम्नः ॥ १ ॥ ग्रन्थस्य पूज्याभयदेवमूरि, हब्धाऽध्यगाधा विकृतिर्षिशाला। तत्र प्रवेशोऽल्पषियामशक्यो, मत्वेति तेषामवगाहनार्थम् ॥२॥ तरीसमायामयतारिकाख्य-वृत्तौ कृतायां समयानुगायाम् । वर्यालदावादपुरे प्रभूता-हव्यचैत्याप्रतिरूपशोभे ॥३॥ श्रीन्यायवाचस्पतियुक्तशास्त्र-विशारदाचार्यपदाचितेन । श्रीसूरिसम्राङ्गुरुपद्विचातु-मस्यिाऽऽवसदर्शन सूरिणेयं ॥ ४ ॥ तुल्यास्यकान्तेश्शशिनाथविद्वत्-संगीयमानाच्छगुणोत्करस्य । श्रीनेमिसूरेः सुगुरो प्रभावात् , श्रीविक्रमाब्दे त्रिखशून्ययुग्मे(२००३)॥५॥ श्रीमार्गशीर्षे सितपक्ष एकादश्यां तिथौ चाsदिमकाण्डटीका ।।
आपुष्पदन्तं गुणकाङ्गिचित्ते, पूर्ति गताऽपूर्वमुदं तनोतु ।।।। पड्मिः कुलकम् । इति दूधमाकालनिशादिवाकरकल्पत्वेनावाप्तयथार्थाभिधान-प्रवचनोपनिषद्वेदि-महातर्कवादिशिरोमणि-श्रीसिद्धसेनदिवाकरभगवत्प्रणीतस्याखिलनयसंमदंगहनस्य सम्यग्दर्शनविशुद्धिकद्रव्यानुयोगतवरत्नरत्नाकरस्य सकलतचत्परनयपरिशुद्धिविधायकमहातर्कसङ्घटितस्य "श्रीसम्मतितर्कप्रकरणस्य" सार्वतत्त्वामृतरससङ्गविसमवाससुवर्णभावालङ्कुता ऽखर्वगर्ववादिवृन्दाप्रधृष्य-प्राज्ञपार्षदगण. चमत्कारद्वाणीविलाससमुद्भूतानुपमभव्यतातहृदखण्डप्रमोदभरप्रसृतशशभृद्धवलकीर्तिमरधवलितभूवलय-मच्यात्मसम्यग्दर्शनातिविशुद्धिकृदनल्पमहातीर्थसमुमतिबद्धकक्ष-श्रीतपागच्छनभोनभोमणि-परिसम्राइ-भट्टारकाचार्य-श्रीविजयनेमियूरीश्वरपट्टनमोभास्करसमवाप्त-न्यायवाचस्पति-शास्त्रविशारदविरुदभट्टारकाचार्य-श्रीविजयदर्शनसूरीश्वर• विरचितायां सम्मतितर्कमहार्णवावतारिकाख्यटीकायां प्रथमकाण्डं समाप्तिमगात् ।।
"Aho Shrutgyanam"