________________
सम्मति. काण्ड १, गा० ३
इत्युक्तं सङ्गच्छते । अथ "मूलव्याकरणी" इत्यस्य द्रव्यास्तिकपर्यायनयावभिधेयाविति द्वित्वाद्विवचनेन भाव्यमिति चेत् , मैवम् , प्रत्येकं वाक्यपरिसमाप्तेरेकवचनस्यैवो: चितत्वात् । अत एव चकारद्वयं सूत्रे निर्दिष्टम् , तथा च सिद्धमेतद् द्रव्यार्थिकपर्यायार्थिको मूलनयाविति । तदुक्तम्
"तदित्थं न्यायतः सिद्धौ, द्रव्यपर्यायगोचरौ।
द्वावेव नैगमादीनां, मूलभूतो नयाविह ॥१॥" इति ॥ एतेन नामादिचतुष्टयद्वारतो द्रव्यक्षेत्रादिचतुष्टय द्वारतश्च तन्मूलनयचतुष्टयप्रसअनं प्रत्युक्तम् , नामादीनां द्रव्यक्षेत्रादीनां च द्रव्यपर्याययोरेवान्तर्भावादिति, "सेसा वियप्पा सिं" शेषास्तु सङ्ग्रहाङ्जुसूत्रादयो विकल्पा भेदा अनयोर्द्रव्यार्थिकपर्यायार्थिकयोः । 'सिं इति "बहुक्यणेण दुक्यणं " इति प्राकृतशैल्या द्विवचनस्थाने बहुवचनम् । यद्यपि परमार्थदृष्ट्या वस्तुमात्रं परस्परसापेक्षद्रव्यपर्यायोभयात्मकमेव उत्पादव्ययधोव्यलक्षणसवा. न्यथानुपपत्तेः, अत एव यत्सत्तत्सर्वमने कान्तात्मकमर्थक्रियाकारित्वात् स्वविषयाकारसंवित्तिवदित्यनुमानेनानेकान्तात्मकमेव सिद्धं तथाप्येकान्तार्थाऽवगाहित्वेन द्रव्यार्थिककुनयो द्रव्यातिरिक्तान् पर्यायान् निरस्यैकान्तद्रव्यग्राहकः, एवमेकान्तार्थावगाहित्वेन पर्यायार्थिककुनयः पर्यायव्यतिरिक्तद्रव्यनिरासेनैकान्तपर्यायग्राहकः, द्रव्यार्थिकसुनयस्तु द्रव्यव्यतिरितपर्यायान निराकरोति न वा स्वीकुरुते, किन्तु तत्रोदासीनवृत्या द्रव्यग्राहकः, पर्यायार्थिकसुनयोऽपि गजनिमिलिकान्यायेन पर्यायव्यतिरिक्तद्रव्यौदासीन्यवृत्या पर्यायग्राहकः । तद्भेदजिज्ञासायामाद्यस्य नैगमसहव्यवहाराख्यभेदाः, तदुक्तं वादिदेवसूरिपादैः प्रमाणनयतत्वालोकालङ्कारे-"आयो नैगमसहव्यवहारभेदात्त्रेधेति । ७।६ । एतत्प्रकरणकारमतमाश्रित्य भाष्ये
"जो सामन्नग्गाही, स नेगमो संगहं गतो अहवा। ___इअरो ववहारमितो, जो तेण समाणनिहेसो ॥१॥" इत्युक्तेः सामान्यग्राहिणो नैगमस्य सङ्ग्रहे, विशेषग्राहिणश्च तस्य व्यवहारनयेऽन्तर्भावकरणात्तन्मतेन सहव्यवहाराख्यभेदी, द्वितीयस्य चोभयमतेऽपि ऋजुसूत्रशब्दसमभिरूद्वैव. म्भूताख्या विकल्पा वाच्याः, यदभ्यधायि प्रमाणनयतयालोकालङ्कारे "पर्यायार्थिक चतुर्धा ऋजुत्रः शब्दः सममिरूढ एवम्भूतश्च" |७-२७।। इति । भाष्येऽप्युक्तम्-"संगहयवहारा पढमगस्स सेसा य इयरस्स" ।। ७५ ॥ इति, सैद्धान्तिकमते-“उज्जुसुअस्स एगो अणुवउत्तो आगमतो एग दवावस्मयं पुहुत्तं नेच्छह" इत्यनुयोगद्वारसूत्रोक्त्या ऋजुसूत्रस्य द्रव्यार्थिकत्वप्रतिपादनात्तस्य नैगमसहव्यवहार सूत्राख्याश्चत्वारो भेदाः, पर्यायार्थिकनयस्य च त्रयो भेदा: शब्दसमभिरूढेवम्भूताख्या इति । तार्किकानुसारिमतेनोक्तसूत्रे
"Aho Shrutgyanam'