SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ७६ २ उक्तगाथाविवरणं, तत्र कुम्भो जीवद्रव्यं न, जीवोऽपि कुम्भद्रव्यं न भवति, तस्माद्वावप्यद्रव्यं परस्परव्यावृत्तात्मकौ भवत इत्यर्थो भावार्थश्च दर्शितः । ३०१-९ ३ अजीबो जीवापेक्षया नाजीव इत्युपगमे नमूद्वयस्य प्रकृतार्थगमकत्वेनाजीवस्य stari प्रसक्तमित्याशङ्काया निराकरणम् . ३०१-१६ ४ अनेकान्तस्य काल्पनिकत्वेन वस्तुगत सद्धर्माऽसाधकत्वमाशक्य परिहृतम् । ३०१-२० ३२- १ 'उप्पाओ दुत्रियप्पो' इति द्वात्रिंशत्तमगाथाया अवतरणद्वयं तत्र भगवता द्रव्यार्थिक पर्यायार्थिकनयावपेक्ष्य प्रतिक्षणमुत्पादव्ययधौव्ययुक्तं जगदाख्यायि fever, astत्पादः किमेकविध एव उत प्रकारान्तररूपोऽपीत्याशङ्कासमाधानायेयमिति प्रथमावतरणम् । ३०१-२३ २ उत्पादादयो विभिन्नप्रतीतिसाक्षिका आधारत्यादिवदतिरिक्ता एव, न त्वाद्यक्षणसम्बन्धादिरूपाः, क्षणेऽभावात्, उत्पादादीनां घटत्वादिना प्रतियोगित्वं मृत्त्वा दिना चानुयोगित्वं द्रव्ये तु पर्यायोपहितरूपेण प्रतियोगित्वमित्यादिकं व्यवस्थाप्योक्तयुक्तिसिद्धातिरिक्तोत्पादः किमेकविध एव किं वा प्रकारान्तरखपोऽपीत्याशङ्कासमाधानायेयमिति द्वितीयावतरणम् । ३०१-२९ ३ उक्तगाथाविवरणं, प्रायोगिकत्रैासिकभेदेनोत्पादस्य द्वैविध्यम्, तयोर्लक्षणम्, तत्राद्यो मूर्तिमद्द्द्रव्यावयवारब्धत्वात्समुदयवादोऽपरिशुद्धः, तद्भावश्च दर्शितः, उत्पादस्य प्रयोगजन्यत्वसिद्धिश्र कृता । ३०२-२४ ३३ - १ द्वितीयभेदरूप विसाजनितोत्पादस्य द्वैविध्यप्रतिपादकतया 'साभाविओवि समुदयकओच्च" इति त्रयस्त्रिंशत्तमा गाथाऽवतारिता । ३०३-१३ २ उक्तगाथा विवरणं, तत्र वैस्रसिक उत्पादः समुदयकृतः ऐकत्विकश्चेति द्विविधः, तत्र समुदयजनितत्वं मूर्त्तावयवनियतत्वं, आद्योऽन्द्रधनुरादीनामुत्पादो घटादीनामप्रथमतयोत्पादश्च स्वाभाविकोत्पादे हेत्वनपेक्षायामपि प्रायोगिको - त्यादे हेत्वपेक्षा धौव्याद्दण्डादिग्रहणार्थी प्रवृत्तिरुपपन्ना, प्राधान्येनोक्तद्वैविध्यव्यवस्थितेः कालादिहेतुपञ्चकसामग्र्याः कार्यनियतत्वं गौणविधयाऽक्षतमेव । ३०३-१६ ३ विस्रसापरिणामिनो वस्तुनः स्वभावत एव विनाशशीलत्वमिवोत्पादशीलत्वमपि, उत्पादविनाशयोरिव स्थितेरपि स्वाभाविकत्वमिति तस्य कारणान्तराऽनपेक्षमेव स्वभावप्रयुक्तमुत्पादादित्रयमिति । "Aho Shrutgyanam" ३०३-२९ ४ आकाशादीनां त्रयाणां परप्रत्यय ऐकत्विक उत्पादोऽनियमेन, अत्रापि स्यादैकत्विकः स्यादनैकविक इत्यनेकान्तः अस्य भावो दर्शितः । ३०४-३
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy